________________
25. मुसावाओ य लोगम्मि सवसाहूहि गरहियो ।
अविस्सासो य भूयाणं तम्हा मोसं विवज्जए ।
26. चित्तमंतमचित्तं वा अप्पं वा जइ वा बहुं ।
दंतसोहणमेत्तं पि प्रोग्गहं सि अज़ाइया ।
27. न सो परिग्गहो वुत्तो नायपुत्तेण ताइणा ।
मुच्छा परिग्गहो वुत्तो इइ वृत्तं महेसिणा॥
28. परिक्खभासी सुसमाहिइंदिए
चउक्कसायावगए अणिस्सिए । स निद्धरणे धुण्णमलं पुरेकर्ड
पाराहए लोगमिणं तहा परं ॥
29. न बाहिरं परिभवे अत्ताणं न समुक्कसे ।
सुयलामे न मज्जेज्जा जच्चा तवसि बुद्धिए ॥
10]
[ दशवकालिक