________________
strotatutet tottattituttitutattattituirt tsister १९६ जैनग्रन्थरत्नाकरे
TREtatttttitutekuttttrakuttkatitutitutetnt.tictutatuttituttitutiotatutkukkakar
कृतअरिसंहारं, महिमापारं, विगतविकार, जगसारं ।
परहितसंसारं, गुणविस्तारं, जगनिस्तारं, शिवधारं ॥ ४ ॥ | सकल सुरेश नरेश अरु, किन्नरेश नागेश । तिनिगणवन्दित चरणजुग, बन्दहुं शान्ति जिनेश ॥ ५॥
श्रीशान्तिजिनेश, जगतमहेशं, विगतकलेशं, भद्रेश। भविकमलदिनेशं, मतिमहिशेशं, मदनमहेशं, परमेशं ॥ जनकुमुदनिशेशं, रुचिरादेशं, धर्मधरेशं, चक्रेशं ।
भवजलपोतेशं महिमनगेशं, निरुपमवेशं, तीर्थेशं ॥ ६॥ करत अमरनरमधुप जसु, वचन सुधारसपान । । | बन्दुहुँ शान्तिजिनेशवर, वदन निशेश समान ॥ ७॥
वररूप अमानं, अरितममानं, निरुपमज्ञानं, गतमानं । गुणनिकरस्थानं, मुक्तिवितानं, लोकनिदान, सघ्यानं भवतारनयानं, कृपानिधान, जगतप्रधान, मतिमान ।
प्रगटितकल्यानं, वरमहिमान, शिवपददानं, मृगजानं ॥८॥ भवसागर भयभीत बहु, भक्तलोकप्रतिपाल । बन्दहुं शान्ति जिनाधिपति, कुगतिलताकरवाल ॥ ९॥ मंजितमवजालं, जितकलिकालं, कीर्तिविशालं, जनपालं। गतिविजितमरालं, अरिकुलकालं, वचनरसालं, वरमालं ॥ मुनिजलजमृणालं, भवभयशालं, शिवउरमालं, सुकुमालं। भवितरुषतमालं, त्रिभुवनपालं, नयनविशालं, गुणमालं ॥१०॥
म.ttitutk.tattitutit.kuttitutiktatutikrkut.....tkukkutakitatukut.k.
kut.ttitukutt..
१जहाज,