________________
वनारसीविलासः
剣さは大、太・はははははははは・みたい込み出法法はははははははははははははははははは送込広送は法はな
अमानक छन्द। ज्यों समीर गंभीर, घनाघन छय करै । वन विदारै शिखर, दिवाकर तम हरै। ज्यों दव पावक पूर, दहै वनकुंजको। त्यों भजे वैराग, करमके पुंजको ॥ ९० ॥
शिखरिणी। नमस्या देवानां चरणवरिवस्था शुभगुरो. __ स्तपस्या निःसीमक्लमपदमुपास्या गुणवताम् । निपद्यारण्ये स्यात्करणद्मविद्या च शिवदा विरागः क्रूरागःक्षपणनिपुणोऽन्तः स्फुरति चेत् ॥
पद्मावती छन्द । कीनी तिन सुदेवकी पूजा, तिन गुरुचरणकमल चित लायो । सो वनवास वस्यो निशवासर, तिन गुनवंत पुरुष यश गायो॥ तिन तप लियो कियो इन्द्री दम, सो पूरन विद्या पढ आयो। * सब अपराध गए ताको तज, जिन वैरागरूप धन पायो||९१॥
शार्दूलविक्रीडित । भोगान्कृष्णभुजङ्गभोगविपमानराज्यं रजःसंनिभं
वन्धून्वन्धनिवन्धनानि विषयमामं विपानोपमम् । भूति भूतिसहोदरां तृणतुलं स्त्रैणं विदित्वा त्यज३ स्तेष्वासक्तिमनाविलो विलभते मुक्ति विरक्तः पुमान् ॥
Pt.tit.ttituttititantstitutuantitat.titute-ttitute
tattitutet.