________________
वनारसीविलासः
Anw
statuttitutertekukukkutekuttrakutatuttituttekt.kot.kukkuttekattatokutttitutettitel
जोई नर हो सुचेत चित्त समता समेत, घरमके हेतको सुखेत धन खरचै ॥ ७९ ॥
मन्दाक्रान्ता। तस्यासन्ना रतिरनुचरी कीर्तिरुत्कण्ठिता श्रीः - स्निग्धा बुद्धिः परिचयपरा चक्रवर्तित्वऋद्धिः। पाणी प्राप्ता बिदिवकमला कामुकी मुक्तिसंपद __सप्तक्षेत्र्यां धपति विपुलं वित्तवीजं निजं यः ॥ ८ ॥
पद्मावती। ताकी रति कीरति दासी सम, सहसा राजरिद्धि घर आवै । सुमति सुता उपजै ताके घट, सो मुरलोक संपदा पावै ॥ लाकी दृष्टि लखै शिव मारग, सो निरबंध भावना मावै । जो नर त्याग कपट कुंवरा कह, विधिसों सप्तस्खेत धन वायै ८०
तपप्रभावाधिकार।
शार्दूलविक्रीडित। यत्पूर्वार्जितकर्मशैलकुलिशं यत्कामदावानल
ज्वालाजालजलं यदुप्रकरणग्रामाहिमन्वाक्षरम् ।। यत्प्रत्यूहतमःसमूहदिवसं यल्लब्धिलक्ष्मीलता
मूलं तद्विविधं यथाविधि तपः कुर्वीत वीतस्पृहः ८१
htttt.tt.tt...........................t.tttt...................SXXERS.
पपद।
जो पूरव कृत कर्म, पिंड गिरदलन वज्रधर ।।
जो मनमथ व ज्वाल, माल सँग हरन मेवझर ॥ PRATARA