________________
बनारसीविलासः
www
www
वसन्ततिलका |
सौजन्यमेव विघाति यशवयं च
( १६ मान्ना ) चौपाई | बरु अहिवदन हत्थ निज ढारहिं । अगाने कुंडमैं तनपर जाहि दारहिं उदर करहिं विष भक्षन | पै दुष्टता न गहहिं विचक्षन ६१
स्वश्रेयसं च विभवं च भवक्षयं च ।
४७
दौर्जन्यमावहसि यत्कुमते तदर्थम्
धान्येऽनलं क्षिपसि तजलसेकसाध्ये ॥ ६२ ॥
गयन्द (सवैया) ।
ज्यो कृपिकार भयो चितवातुल; सो कृषिकी करनी इम ठाने । बीज बवै न करें जल सिंचन; पावकसों फलको थल भानें ॥ त्यों कुमती निज खारथके हित; दुर्जनभाव हिये महि आन । संपति कारन बंध विदारन; सज्जनता मुखमूल न जाने ॥ ६२ ॥ पृथ्वी ।
वरं विभववन्ध्यता सुजनभावभाजां नृणामसाधुचरितार्जिता न पुनरूर्जिताः संपदः । कृशत्वमपि शोभते सहजमायतौ सुन्दरं
विपाकविरसा न तु श्वयथुसंभवा स्थूलता ॥ ६३ ॥
अभानक छन्द |
वर दरिद्रता होय; करत सज्जन कला । दुराचारसों मिले राज सो नहिं भला ||