________________
Entertatutstetattattitutetstatist.tt.tattattattire
२६ जैनग्रन्थरलाकरे
.x.kkkakakakakakaktitutkukkkitk.kirtukrtuttikaittikkkekat.ktakutekt.kotti
ताको सुगम नरक दुख संकट; अगमपथ पदवी निर्वान । जिनमतवचन दयारसगर्मित; जे न सुनत सिद्धतवखान १८ पीयूपं विपक्जलं ज्वलनवत्तेजस्तमःस्तोमव
मित्रं शात्रववत्नजं भुजगवञ्चिन्तामणि लोष्टवत् ।। ज्योत्स्ना ग्रीष्मजधर्मवत्स मनुते कारुण्यपण्यापणं जैनेन्द्र मतमन्यदर्शनसमं यो दुर्मतिर्मन्यते ॥१९॥
पदपढ़। अमृतको विप कहें; नीरको पावक मानहिं । तेज तिमरसम गिनहिं; मित्रको शत्रु बखानहि ॥
पहुपमाल कहिं नागा रतन पत्थर सम तुहिं । ३ चंद्रकिरण आतप खरूप; इहिं भांत जु भुलहिं ।।
करुणानिधान अमलानगुन; प्रघट बनारसि जैनमत । , परमत समान जो मनधरत; सो अजान मूरख अपत ॥१९॥ धर्म जागरयत्ययं विघटयत्युत्थापयत्युत्पथं
भिन्ते मत्सरमुन्छिनत्ति कुनयं मनाति मिथ्यासतिम् । वैराग्यं वितनोति पुष्यति रुपां मुष्णाति तृष्णां च यतज्जैन मतमर्चति प्रथयति ध्यायत्यधीते कृती ॥२०॥
मरहटा छन्द । ॐ शुभ धर्म विकाशै, पापविनाशै; कुपथउथप्पनहार । २ मिथ्यामतखंडे, कुनयविहँडै; मंडै दया अपार ।।
तृष्णामदमारे, राग विडारै; यह जिनआगमसार । जो पूर्फे ध्यावें, पढ़ें पढाबैं; सो जगमाहिं उदार ॥२०॥
Httitutet-titut.ket-t.tttattatut.ketaket.tuzukta.kutitutituttituttutnt.titutext.tt.....13