________________
बनारसीविलासः
२५
Fotketikot tutstitutteketaketuttitutetaketntukikikikatukkukkuttakrtikakkakekat.ketaketikon
जिनमताधिकार
शिखरिणी। न देवं नादेवं न शुभगुरुमेनं न कुगुरुं
न धर्म नाधर्म न गुणपरिणद्धं न विगुणम् ।। न कृत्यं नाकृत्यं न हितमहितं नापि निपुणं विलोकन्ते लोका जिनवचनचक्षुचिरहिताः ॥१७॥
___ कुंडलिया छन्। देव मदेव नहीं लौं; सुगुरु कुगुरनहिं सूझ । धर्म अधर्म गनै नहीं; कर्म अकर्म न बूझ ॥ कर्म अकर्म न बूझ; गुण रु औगुण नहिं जानहिं । हित अनहित नहिं सधै; निपुणमूरख नहिं मानहिं ॥ कहत बनारसि ज्ञानदृष्टि नहिं अंध अवेवहिं।। जैनवचनहगहीन; लखै नहिं देव. अदेवहिं ॥ १७ ॥
शार्दूलविक्रीडित । मानुष्यं विफलं वदन्ति हृदयं व्यर्थ वृथा श्रोत्रयो
निर्माणं गुणदोपभेदकलनां तेपामसंभाविनीम् । दुर्वारं नरकान्धकूपपतनं मुक्किं बुधा दुर्लभ ___ सार्वशः समयो दयारसमयो येषां न कर्णातिथिः॥
३१ मात्रा सवैया छन्द । ताको मनुज जनम सब निष्फल मन निष्फल निष्फल जुगकान।। गुण अर दोष विचार भेद विधि; ताहि महा दुर्लभ है ज्ञान ॥
Htt.ttituttitutxt.ttitutikuttakakakikatuttekrtikskitutetitutxkut
t itutik.k.ketty