________________
४१० .. .:. , वीरस्तुतिः।। ' .', मुज्ञाः, शृपवन्तु व्याख्यानमनन्यभावात् ॥ १.३५ ॥ पश्चाद्भवन्तोऽपि सुशासनं वरं, तन्वन्तु यत्नाच तथोपदेशम् । कुर्वन्तु वृद्धिं च प्रशासनस्य, सुस्वागतं चापि तथैव सुज्ञाः ॥ १३६ ॥ साध्यं यत्तममेकमेव मुनयः सर्वे मिलित्वा हृदा। खाचार्य परिकल्पयन्तु सुधियं विद्याच. रित्रात्मकम् ॥ येन स्याच्च, समाजकोन्नतिदशा शिक्षाविभागस्य च । । नो चेद्धर्मविपर्ययस्य समयो जातोऽवधार्य बुधैः ॥ १३६ ॥ संस्थाप्या किल भारतस्य जनता पोते च संघात्मके । सिद्धाख्यं नगरं ख़ुदारचरिता संस्थापयन्त्वाहिताः ॥ एतावत्करणेन याति भवतां पार'त्रिकं चैहिकं । सर्व कार्यमदभ्रमेव विषयासक्तं मनोहीयताम् ॥१३७॥
खादर्श च जगद्भवन्तमधुना जानातु चात्मा पुनर्लोके नाम भवेद्यतोऽ• नुविततं ह्यात्मानुसन्धानतः ॥ एवं धर्मपरायणो यदि भवेस्ते स्याच
कीर्तिः परा । तस्मात्संघविवर्धनाय भवतां स्याच्चेत्प्रवृत्तिश्शुभा ॥१३८॥ [अथ क्षमाऽभ्यर्थना] भवान् वीरपुत्रोऽस्ति · शान्तात्ममूर्तिरहिंसा तपस्यान्वितः सत्यग्राही । तथा चात्मनोऽत्यन्तसूद्धारकोऽस्ति, पुनर्वीतरागानुकारं करोति ॥ १३९॥ नयनेन्दुसंख्योत्तरके शतस्य, दिनाघधित्वं कुरुते तपस्याम् । अतस्तपत्रिप्रवरोऽस्ति लोके, चोपाधिधार्यस्ति विचारणीयम् ॥ १४० ॥ त्वत्पृष्ठतो विश्वमिदं च लग्नमहं च खल्पज्ञमतिर्न मेऽस्ति । खात्मानुभावोऽपि न साक्षरोहं, व्याख्यानदानेऽपि न मेऽस्ति शक्तिः ॥ १४१ ॥ प्रसिद्धवक्तापि न चास्मि विद्वान्, किन्त्वल्पबुद्धिस्तव , बालकोऽहम् । सद्भावतस्ते ; विदधामि सेवां, तथाऽस्मि संयुक्तबलाभिलाषी ॥ १४२ ॥ रागादिकं वै चिकीर्षामि मन्दं, मत्तो यदि च्छद्मतयाऽपमानम् । जातं तंदा, विस्मृतिरापराधस्तथा हि शुद्धान्तरभावनातः ॥ १४३॥ क्षम्रा विधेयातिकृपा.