________________
२२८ . वीरस्तुतिः ।
सं० टीका-अधुना श्रीसुधर्माखामी तीर्थकरगुणान् प्रख्याय जम्बूखामिनमाह, श्रुत्वा च, दुर्गतिधारणाद्धर्म, श्रुतचारित्ररूपमर्हद्भाषितम. हत्कथितं, सम्यगाख्यानं-सुष्ठप्रणिगदितं, चार्थपदैः, अर्थैः प्रयोजनैः । कारणैरभिधेयैर्वा "अर्थो विषयार्थनयोधनकारणवस्तुषु, अभिधेये च शब्दानां निवृत्तौ च प्रयोजन इतिमेदिनी ।" अथवा, "अत्यो पयोजने सद्दाभिधेय्ये बुद्धिय्यं धने, इत्यभिधानप्पदीपिका ।"' पदैर्वाचकैः शब्दैः, “पदं शब्दे च वाक्ये च व्यवसायप्रदर्शयोरिति । मेदिनी।" निर्वाणैर्वा, "अप्पवग्गो-विरागो च पणीतं अञ्चतं पदं इत्यभिधानप्पदीपिका ।" अथवा निमित्तैः, "निमित्तं कारणं ठाणं पदं, इत्यभिधानप्पदीपिका ।" वा परित्राणैः संसारादपकर्मणो चा, “पदं ठाने परित्ताणे निवाणम्हि च कारण इत्यभिधानप्पदीपिका ।" स्थैय्यॆश्चिन्हे , स्थानरुद्यमैः वाणैर्बाणसदृशैः शब्दैः सुप्तिडन्तरूपैः प्रदेशैः श्लोकपादैर्वाः “पदो चरण च वा इत्यभिधानप्पदीपिका ।" उपशुद्धं चोपसामीप्येन शुद्धं सितं वा पूतं निर्मलं, “सुद्धो केवलपूतेसु" "सुचि शुद्धे सिते पूते इत्यभिधानप्पदीपिका ।" वा प्रयोजनैरान्तराशयैर्विवृतिभिर्वा हेतुभिरभिलाषैः शुद्धं दोषराहित्यमित्यर्थः 1 धर्म श्रद्दधाना जनास्तथाऽनुतिष्ठन्तो नरा अनायुषोऽपगतायुकर्मता युक्ता इति शेपाः कर्मरहिताः सन्तः सिद्धा मोक्षगता भवेयुरिति भावः । सायुपश्चन्द्रा अहमिन्द्रा देवाधिपा आगमिप्यन्ति-तं पदं प्राप्स्यताति भावः । इति शब्दो ब्रवीमीति ॥ २९॥ . नाना निवन्धेभ्यःसारमुद्धृत्य श्रीमत्सूत्रकृतागसूत्रगतवीरस्तुतिनामाषष्ठाध्यायस्यातिविस्तृतगमीरदुरूहतत्वपदार्थभक्तिभावावलेखाद्यति
Arthamabi