________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता
१२७
"विरज्य कामभोगेषु, ये ब्रह्म समुपासते ।
एते दश महा दोषास्तैस्त्याज्या भावशुद्धये ॥ . . . "सिक्तोऽप्यम्बुधरवातैः, प्लावितोऽप्यम्बुराशिमिः । . '
न हि त्यजति सन्तापं, कामवहिप्रदीपितः ॥", : "मूले ज्येष्ठस्य मध्याहे, व्यञ नभसि भास्करः ।
न प्लोषति तथा लोकं, यथा दीप्तः स्मरानलः ।" ! "हृदि ज्वलति, कामामिः, पूर्वमेव शरीरिणाम् ।
भस्मसात्कुरुते पश्चादंगोपाझानि निर्दयः ॥" मोगिदंष्टस्य जायन्ते, वेगाः सप्तव देहिनः ।
"सरभोगीन्द्रदंष्टानां दश स्युस्त भयानकाः ॥" । इमे ते दश-यथा-.
. "प्रथमे जायते चिन्ता, द्वितीये द्रष्टुमिच्छति ।
तृतीये दीर्घनिश्वासाश्चतुर्थे भजते ज्वरम् ॥" । "पंचमे दह्यते गात्रं, षष्ठे भक्तं न रोचते । सप्तमे स्यान्महामूर्छा, उन्मत्तत्वमथाष्टमे ॥" .. .
"नवमे प्राणसन्देहो, दशमे मुच्यतेऽसुमिः। ५ - एतेर्वर्गः समाक्रान्तो, जीवस्तत्वं न पश्यति ॥" .
"नासने शयने याने, खजने भोजने स्थितिम् । ।
क्षणमात्रमपि प्राणी, प्राप्नोति सरशल्यतः ॥" - "दक्षो मूढः क्षमी क्षुद्रः, शूरो, मीरुलघुर्गुरुः ।
तीक्ष्णः कुण्ठो वशी भ्रष्टो, जनः स्यात्स्मरवंचितः ॥" "यदि प्राप्तं त्वया मूढ !, नृत्वं जन्मोग्रसंक्रमात् ।। तदा तत्कुरु येनेय, सरज्वाला विलीयते ॥". . .