________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता
- (संस्कृतच्छाया) - अनुत्तराय्यां परमां महर्षिः, अशेषकर्म स विशोध्य । सिद्धिं गतः साद्यनन्तप्राप्तः, शानेन शीलेन च दर्शनेन ॥१७॥ - सं० टीका-तथा चासौ भगवान् शैलेश्यवस्थाऽऽपादितशुक्लध्यानस्य चतुर्थमेदानन्तरं साद्यपर्यवसानां सिद्धि मोक्षं । “योग्यमेदेऽन्तर्धाने मोक्ष इति शब्दस्तोममहानिधिः" । "मोक्खो, निरोधो, निवाणं, दीयो, तण्हक्खयो, परं, । ताण, लेणं, अरूवं च, सन्तं, सर्च, अनालयं । असंखतं, सिवं, अमत, सुदुद्दस्सं, परायणं, सरणं, अनीतिकं, तथा । अनासवं, धुवं, अनिदस्सना, कता, अपलोकितं, निपुणं, अनन्तं, अक्खरं, दुक्खक्खयो अव्यापज्झं च, विवट्ट, खेम, केवलं, । अपवग्गो, विरागो, च, पणीतं, अचुतं, पदं । योगक्खेमो, पारं पि, मुत्ति, सन्ति, विसुद्धि, यो । विमुत्य,ऽसंखताधातु, सुद्धि, निब्बुतियो (सियु)" इत्यभिधानप्पदीपिका । "मोक्षस्तु मुक्तिपाटलिमोचने" इति मेदिनी" । गति मोक्षगति या पञ्चमी तां प्राप्त । सिद्धिगतिमेव विशिनष्टि, अनुत्तरा चासौ सर्वोत्तमत्वात् , अग्र्या च लोकाग्रमागे व्यवस्थितत्वादनुत्तराऽत्र्या तां परमां प्रधानां गतिं चेति । महर्षि-रसावत्यन्तोग्रतपो विशेषो वा सर्वज्ञः । “महर्षिः सर्वज्ञेपु, विद्यासम्प्रदायप्रवर्तकेषु चेति, शब्दार्थचिन्तामणिः" । "महेसी, च विनायको, समन्तचक्खु, सबन्नु, इत्यभिधानप्पदीपिका" । निष्टप्तदेहत्वादशेष कर्म ज्ञानावरणादिकं विशोध्यापनीय दूरीकृत्य च विशिष्टेन ज्ञानेन दर्शनेन शीलेन क्षायिकेण तां सिद्धिं गतिं प्राप्त इति, ॥ १७ ॥
___ अन्वयार्थ-[स] वे [महेसी ] महर्षि भगवान् [असेसकम्म] सब काँको [ विसोहइत्ता] भलिभाति क्षय करके [अणुत्तरग्गं] सब प्रकारसे प्रधान