________________
८८
... वीरस्तुतिः।
गुजराती अनुवाद भगवान् ज्ञातनन्दन वीरप्रभुनो अनुपम यश सुमेरु पर्वत समान 'महान् छ । ए पूर्वोक्त उपमाए श्रमण भगवान् महावीरदेव जातिए-यशे-दर्शने-ज्ञाने-अने आचारे सर्वोत्तम छ।
मूल . गिरिवरे वा निसहाययाणं.' - ' रुयए व सेठे वलयायताणं ।।.. - तओवमे से जगभूइपन्ने, "
मुणीण मज्झे तमुदाहु पण्णे ॥ १५ ॥
संस्कृतच्छाया गिरिवरो वा निषध आयतानां, रुचको वा श्रेष्ठो वलयायतानाम्। तदुपमः स जगद्भुतिप्रज्ञः, मुनीनां मध्ये तमुदाहुः प्रशाः ॥१५॥
सं० टीका-दृष्टान्तद्वारेण पुनरप्याह, निषधः तन्नामा पर्वतो यथा गिरिवराणामायतानां दीर्घाणां, "दीर्घमायतमित्यमरः । मध्ये, जम्बूद्वीपेऽन्येषु वा द्वीपेष्वपेक्षया दैर्येण श्रेष्ठ उत्तमः । पुनश्च वल्यायतानां कटकायतानां मध्ये "आवापकः पारिहार्यः कटको वलयोsस्त्रियाम्" इत्यमरः । रुचकः पर्वतः श्रेष्ठोऽन्येभ्यो वलयाकारत्वेनेति भावः। हि रुचको द्वीपान्तर्वर्तिमानुषोत्तरगिरिरिव वृत्तायतो वर्तुलायतः, "वर्तुलं निस्तलं वृत्तमित्यमरः" ।, असंख्येययोजनपरिक्षेपेण परिधिनेति । तथा स वीरोऽपि तदुपमः । यथा वायत्तवृत्तताभ्यां प्रधानधेति। तथैव भगवानपि जगति संसारे भूतिप्रज्ञः प्रभूतज्ञातपरिज्ञया श्रेष्ठ इत्यर्थः । परमुनीनामपेक्षया प्रकर्षेण जानातीति प्रज्ञः सर्वज्ञश्चेति । तदेवं खरूपविद-आहुः, उदाहृतवन्तः कथितवन्तः ॥ १५ ॥
, अन्वयार्थ-[वा] जैसे' [निसह] निषध पर्वत [आययाणं ] लम्बे पर्वतोंमें [गिरिवरे ] श्रेष्ठ पर्वत है, तथा [व], जैसे [रुयए] रुचक पर्वत ६ वलयाययाणं ] गोलाकार पर्वतोंमें [ सेठे] श्रेष्ट है, [तभोवमे ] इनकी तरह