________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता
७९
सुमेरु की भाति विशाल और महान् हैं, तथा तीनों लोकके भव्यप्राणियोंके मन-वचन-काय योगमे समाविष्ट-ओत-प्रोत हैं ॥ १० ॥
गुजराती अनुवाद-ते मेरु पर्वत उंचाइमा एक लाख योजननो छ, तेना एक भूमिमय, बीजो सुवर्ण मय अने त्रीजो वैडूर्य रत्न मय एवा त्रण कांड (भाग) छे; तथा ते मेरु पर्वतनी टोच ऊपर पंडग वन ध्वजानी माफक शोभी रथु छ । वे मेरु पर्वत नवाणुं हजार योजन ऊंचो भने एक हजार योजन नीचे जमीनमा छ। तेना त्रणे भाग पूणे लोकमां अवकाश प्राप्त छ। तेवीज रीते. प्रभुना वतावेला ज्ञान-दर्शन-चरित्र रूपी त्रणे रत्न सुमेरुनी पेठे विशाल छे, अने त्रणे लोकना भव्योना मन-वचन-काय मां सम्पूर्ण रीतिथी समाविष्ट छ ॥१०॥
पुढे णभे चिठ्ठइ भूमिवठ्ठिए, जं सूरिया अणुपरिवयंति । से हेमवन्ने बहुनंदणे य, जंसि रइं वेदयती महिंदा ॥ ११॥
संस्कृतच्छाया स्पृष्टो नभसि तिष्ठति भूम्यवस्थितः, यं सूर्याः अनुपरिवर्तयन्ति । स हेमवर्णों वहुनन्दनश्च,
यस्मिन् रतिं वेदयन्ति महेन्द्राः ॥ ११ ॥ सं० टीका-स्पृष्टः संलग्नो नभस्याकाशेऽथवा नभो व्याप्य तिष्ठति स मेरुः, "स्पृष्टिः पृक्तावित्यमरः” । तथैव भूमि पृथिवीं चावगाय स्थितः । ऊर्ध्वाधस्तिर्यक् सस्पर्शीति भावः । यथा च यं मेहें सूर्यादयो ज्योतिष्का अंगारकादिग्रहा अप्यनुवर्तयन्ति यस्य पार्श्वतः परिम्रमन्तीत्यर्थः । हेमवर्णों वा कनकाभो निष्टप्तकाञ्चनसदृशस्तथा बहूनि चत्वारि नन्दनवनानि यस्य स बहुनन्दनवनः । भूमौ तु भद्रशालवनं ततः पञ्चयोजनशतान्यारुह्यातिकम्योल्लंघ्य मेखलायां शैल