________________
१५१
अणसण-विहिणा दो-मासिएण चइऊण पूइ-तणुमेयं । पंच-नमोक्कार-परायणो मरिऊण सोहम्मे ॥ २०६ तियसवई संजाओ पाव-परिव्वायगो उ सो मरिउं । तारिस-निय-दुव्विलसिय-समु वज्जिय-पाव-कम्म-वसा ॥ २०७ तस्सेव सुर-प्पहुणो वाहणमेरावणो करी जाओ । आरूढो उ तह तहा विडंविउं तं गयं इंदो ॥ २०८ निय-आभि [ओ]गिय-महापाव-विवागं च सुइरमणुहविउं। तत्तो ठिइ-क्खएणं एरावण-वारणो चविओ ॥ २०६ सुइरं च परियडेउं नर-तिरिय-गइसु स-कय-कम्म-वसा ।। वेयड्ड-पव्वयम्मि जाओ असियक्ख-जक्खो त्ति ॥ २१० सोहम्मिंदो वि हु तद्वाणाउ ठिइ-क्खएण चविऊण । सिरि-गयपुराभिहाणे नयर सिरि-आससेणस्स ॥ २११ रण्णो जाओ तणओ सणंकुमारो त्ति विस्सुओ तं सि । इय तुज्झ पुव्व-भव-वइयरम्मि कहियभ्मि मुणिवइणा॥ २१२ तुह अंतराल-वास-कए पेसविउं भाणु वेगमंगरुहं । पियसंगम-नाम-वेउव्विय नयरिं निवेसेउं ॥ २१३ परिणाविओ सि पुव्वुत्ताओ कुमरीउ (अमरीओ) अट्ठ तं तइया । तह कज्ज-सत्तीए(?) तुह पयसेवं करिस्सामि ॥ २१४ इय चितिरेण तं एगागी मुक्को सि भाणुवेगेण।। उज्जाणे तम्मि तया इय तं सयलं पि हु खमेज्ज ।। २१५ तह मह धूयाण सहस्स कुणसु पसिऊण पाणिगहणं तं ।। एवं होउ त्ति पयंपिऊण (?) सणंकुमारेण ॥ २१६ वीवाहिया य खयर-प्पहु-धूयाओ महा-विभूईए । तयणु दहुत्तर-तरुणी-सएण सह पंचविह-विसए ॥ २१७ २०६.२. तण'. २०९ २. मुइरमगुहिपिउं, २१०. १. सुयरं.