________________
38
राज्ञो जातवेव इति वाच्यम् , क्षत्रिय-समानशब्दात-जनपदात्-तस्य राजनि अपत्यवत्, पूरोरण वक्तव्यः, पाण्डोडर्यण , कम्बोजा दिभ्य इति वक्तव्यम् , तिष्य-पुष्ययोनक्षत्रा णि यलोप इति वाच्यम् , भस्या दे तद्विते-इति पुवंदभावे कृते गज सहायाभ्यां चेति वक्तव्यम् , अह्नरवः क्रतो, अवारपाराद विगृहीतादपि विपरीतात् च इति वक्तव्यम् , अमेहं क्क-तप्ति-त्रेभ्य एव, त्यब् ने वे इति वक्तव्यम् वा नामधेयस्य वूद्धसंज्ञा वक्तव्याः, अव्ययानां भ-मा टि-लोपः, अध्यात्मा देः 'ठ,' अइष्यते, अधमनो विकारे टि-लोपो वक्तव्यः, अधर्मात् इति वक्तव्यम् , नाभि नभं च, पृथु-मृद्धमृा-कृधा, -दृढ परिवृद्धानामेवर त्वम् , गुणवचनेभ्यो मतुपो लुण् इष्ट:, प्राण्यगाद्र एव, अन्येभ्यो पि दृश्यते, अमोलोपश्च, दृशि ग्रहणाद् भवद' आदियोग एव, एतदो पि वाच्यः अनेन एतेन वा प्रकारेण इत्थम् ओकार-सकार-भकारा दौ सुपि सर्वनाम्नष्ट: प्रागकर अन्यत्र तु सुबन्तस्य टेः प्रागः अकच, सर्व-प्रातिपदिकेभ्यः स्वाथें कन् , आधादिभ्यस्तरूपसंख्यानम् , अभूत-तदभाव इति वक्तव्यम् विकारा त्मतां प्राप्नुव त्यां प्रकृतौ वर्तमानादविकार शब्दात स्वार्थेच्विास्यात् करोत्यादिभियोंगे, अव्ययस्य च्वावीत्वं न इति वाच्यम् डापि च दे बहुलम् , नित्यम् आमेडिते डाचि इति वक्तव्यम्,
न. ।
8. स्त्रीप्रत्यय प्रकरणम् - स्न. - इकक् - ख्युन-तरुण-तनुनानामुपसंख्यानम् , आम अनुहः स्त्रियां वा, पालका न्तात् न, सूर्याद देवतायां चाप वाच्यः, सूर्या गस्त्ययोश्छे बडयां च य-लोपः, हिमा रण्ययोमहत्त्वे, यवाद दोघे, यवनात् लिप्याम् , मातुलोपाध्याययो: 'आनुक' वा, आचार्याद अणत्व, अर्य-क्षत्रियाभ्यां वा स्वाथे, योपगवय-मुकपमनुष्यमत्स्यानाम् अप्रतिषेधः, मत्स्यस्यडयाम, श्वशरत्यो काराकारलोपश्च ।