________________
कमेश च्लेश्चड. वाच्यः, उर्णोते रामनेतिवाच्यम्, इर इत्संज्ञा वाच्या, वुग्वुटी उवडयणोः सिद्धौ वक्तव्यौ, किडतिरमागमं बाधित्वा सम्प्रसारणं पूर्व प्रतिषेधेन, स्पृश-मृश-कृष-तूपदुपां च्ले: सिज्वा वाच्यः, शे तुम्फादीनां नुम्वाच्यः, मस्जेरन्त्यात् पूर्वी नुम्वाच्यः, अड. अभ्यास- व्यवाये पि सुटका त्पूर्व इति वक्तव्यम् सर्वप्रातिपदिकेभ्यः किब्बा
वक्तव्यः प्रातिपदिकाद धात्वर्थं बहुलं इष्ठवच्च ।
"
37
5. कृदन्त प्रकरण केलिमर उपसंख्यानम् मूल- विभुजाडड दिभ्यः कः, क्कि ब् वचिप्रच्छ्यायत-स्तु-कट प्र-जु- श्रीणां दीर्घौ सम्प्रसारणं च घ थे क-विधानम्, 日 ल्वादिभ्यः क्तिन निष्ठाववाच्यः, सम्पादिभ्यः क्विप् ।
>
"
>
6. समास प्रकरण इवेन समासो विभक्त्यलोपश्च समाहारे चाश्रयमिष्यते, अर्थेन नित्यसमासो विशेषलिङ्गता चेति वक्तव्यम्, सर्वनाम्नो वृत्तिः मात्रे पुंवद्भावः द्वन्द्व तत्पुरुषयोरुत्तरपदे नित्यमासवचनम्, शाकपार्थिवा दीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम्, प्रादयो गताद्यर्थे प्रथमया अत्यादयः कान्ता द्यर्थे द्वितीयया, अवा दय: क्रुष्टा द्यर्थे' तृतीयया, पर्यादयोग्लाना द्यर्थे चतुर्थ्यां परिगलानो ध्ययनाय पर्यध्ययनः निरादयः क्रान्ता द्यर्थे प चम्या, गतिकारकोपपरानां कृभिः सह समाप्त
-
वचनं प्राक सुबुल्पत्तेः संख्या - पूर्व रात्रल्कीवम्, द्विगु-प्राप्रा पन्ना लंपूर्व - गति समासेषु प्रतिषेधो वाच्यः, प्रदिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः, नी हत्यर्थानां वाच्यो वा चोत्तरपदलोपः, धर्मा दिष्वनियमः ।
7. तद्वितप्रकरण - स्वातिभ्यामेव, देवाय. अ, बहिषष्टिं लोपो य.
च,
•
च, सर्वत्र गोः । अय् जू आदि प्रसङ्गे यत्, लोम्नो पत्येषु बहुष्वकारो वक्तव्यः
ई ककू