________________
75
वायुयनाची वा ततो रत्नानि प्रभा स्वरूपं स्त्रभावौ रत्नानां प्रभा बाहुल्यं यस्याः सा रत्नप्रभा रत्नबहुला इत्यर्थ । तद्बहुलय च खरकाण्डगत प्रथमरत्नकांडापेक्षं तथाप्य (ह्य) स्यां षोडशयोजनानां सहस्राः (णि) प्रथमं खरकाण्ड, चतुरशीतिर्द्वितीयं पङ्कबहुलकाण्ड, अशीतिस्तृतीयं जलबहुलकाण्डमिति । शेषास्तु पृथिव्यः सर्वा अपि पृथ्वीस्वरूपाः । केवलं शर्कराभा शर्करावहुला इत्यादि नामानुसारतो ऽन्वर्या भावनीयाः । यावत्तमस्तमसः प्रकृष्टतमसः तमतमसो वाऽत्यन्ततमसः प्रभा बाहुलयं यस्यां सा तमस्तमः प्रभा तमतमः प्रभा वेति । उक्तं च-तत्थ सहस्सा सोलस, खरकंडे पंकबहुलकं तु । चुलसीइ सहस्साई असीर जळबहुलकडे तु ॥ १ ॥ एवं असी लक्खा खरकंडाई हि धम्मढवीए । सेसा पुढविरुवा पुढवीओ हुति बाहुला || २ || " aat रत्नप्रभा १ शर्कराममा २ वालुकाममा ३ पकप्रभा ४ धूमप्रभा ५ तमः प्रभा ६ तमस्तमः प्रभा ७ । आसां पृथ्वीनामेवं नामानि । तथा चासां निरन्वया नामसंज्ञाः प्रोच्यन्ते - " धम्मा १ बंसा २ सेला ३ अंजण ४ रिट्ठा ५ मघा य ६ माघवई ७| नामेहिं पुढवीमो, छत्ताई छत्तठाणा ॥ १ ॥ युगमैव । नवरं सप्तापि पृथिव्यः समुदिता छत्रमतिक्रम्य छत्रं तत्संस्थापनाः । यथा ह्युपरिच्छत्रं लघु, तस्याधो महत् ततोऽपि अधो महत्तरं, एवंमेवाधोऽधो महाविस्ताराः । अथासां पिण्डबाहुलयान्तरादि वक्तव्यता प्रज्ञापनादिशास्त्रेभ्योऽवसेया । पुनरेतासु नारकाणां गतिस्थिति अवगाहना ( वेदना) - दि प्रस्तुतमपि ग्रन्थकृता नोक्तं, मयाऽपि ग्रन्थगौरवमयाneafood | इत्युक्तो नारकपदस्यार्थः ॥ १९ ॥
D. C. The five-sensed living beings are characterised by the five sense-organs viz that of (1) Touch, (2) Taste, (3) Smell, (4) Sight, and (5) Hearing. They are four-fold :
1. Nāraka (Infernal) 2. Tiryanca ( lower animals) 3. Manusya (human beings) and 4. Dévas (celestial beings).
The infernal beings are seven-fold:- The earths, also, being seven, thus (1) Ratnaprabha (2) Sarkaraprabhā (3) * Valuka-prabha