________________
living beings have two, four, or eight feet. There is on such prescribed rule in case of some creatures like serpents, fish etc.
There is a third way of distinction also:--Three-sensed creatures are distinguished by two hairsion the two sides of the face, while four-senseel-creatures are identified by clusters of hair in the shape of horns, right on the head.
Classifications of Pancéndriya Jivas पंचिदिया य चउहा नारयण तिरिया-मणुस्स-देवा य । नेरहया सत्तविहा नायबा पुढवी-भेएणं ।। १९ ।। Pancindiyā ya .cauhā nāraya-tiriyāmaņussa-dévā ya 1 Néraiyā sattavihā nāyavā pudhavi bhéénair. 19
[पञ्चन्द्रियाश्च चतुर्षा नारकास्तिर्यञ्चो मनुष्या देवाश्च । नैरयिकाः सप्तविधा ज्ञातव्याः पृथ्वीभेदेन ॥ १९ ॥
Pancéndriyāśca Caturdhā narakāstiryanco manusyā dévāsca i Nairayikah saptavidha įnātavyāḥ prithvî-bhédéna] 19.
Trans-19. And the Pancéndriya (the five-sensed living beings are four-fold viz 1 Nārakas (infernal beings) 2 Tiryancas
lower animals) 3 Manusyas (human beings) and 4 Devas (gods). Out of these, the Narakas (infernal beings) must be understood to be of seven varieties in accordance with the kinds of the different prithvis (earths). 19
व्याख्या स्पर्शनरसननाणचक्षुः श्रोत्रलक्षणानीन्द्रियाणि पञ्च येषां ते पञ्चेन्द्रियाः। ते चतुर्विधाः नारकतिर्यङ्मनुष्यदेवमेदैः । तत्र नारकाः रत्नप्रभादिपृथ्वी भेदेन सप्तधा । तद्यथा-"के गै”" शब्दे नरानुपलक्षणातिर्यञ्चोऽपि योग्यतानतिक्रमेण कायन्त्याकारयन्तीति नरका: सीमन्तकाहयस्तेषु भवा जारकाः । एते नारकाः कं भवन्ति तद्विशेषं दर्शयति । तथा रत्कप्रमादिषु पृथ्वींषु । तत्र रत्नानि वज्रादीनि, प्रभाशब्दोऽत्र रूपयाची