________________
गोलओ अणिओ । इकिकम्मि निगोए अतोना मुणेयच्या !! १ ॥ सुगौंव । यर्थागमसम्प्रदाय किञ्चिदुच्यते-इइ हि द्विधा जीयाः सांव्यवहारिका असांव्यवहारिकाच। तत्र येऽनादिसूक्ष्मनिगोदेभ्य उद्धृत्य शेषजीवभूतयन्ते ते पृथिव्यादि विविधव्यवहारयोगात्सांव्यवहारिकाः। ये पुनरनादि कालादारभ्य सूक्ष्मनिगोदेष्वेवावतिष्ठन्ते (ते) तथाविधव्यवहारातो तसादसांव्यवहारिकाः। अथ किमसांव्यवहारिकराशेः सांव्यवहारिकराशावाग छन्ति न वा ? चदुच्यतेउक्तंच विशेषणवत्यां-*"सिझंति' जत्तिया किर, इह संयनहारजोवरासीओ। इति अगाइणस्सइरासोओ ततिया तम्मि ॥ १ ॥ प्रकाटार्थी । तथा च सांव्यवहारिकाः सूक्ष्मनिगोदेभ्य उद्धृत्य शेष जोवेधूत्पद्यते। तेभ्योऽप्युद्धत्य केचिद्भयोऽपि तेष्वेव निगोदेषु गच्छन्ति, परं तत्रापि सांव्यवहारिका एव ते व्यवहारे पवितत्वात् । तत्र चोक्तपतोऽवस्थानकालमानमसङ्ख्याता उत्सपिण्य वसर्पिण्यः, यदागमः-: मुहुमानगोए णं भते ? मुहुर्मानगोयत्ता कालओ केचिरं होइ ? गोयमा ? जहण्णेणं अंतोमुइस, उक्कोसेचं असंखिन्जा उस्सप्पिणी ओसप्पिणीओ कालओ खित्त उत्ति” ध्याख्या--असंख्येषु लोकाकाशेषु प्रतिसमयमेकैकप्रदेशापहारे यावत्य उत्सपिण्यवसर्पिण्यो भवन्ति तावत्प्रमाणाः असङ्ख्येया उत्सपिण्यवपिण्य इत्यर्थः । सुक्ष्मानगोविशेष संदर्य बादरनिगोदस्वरूपं दर्शयति-बादरनिगोदकायस्थितिस्तु . सप्ततिः सागरकोटीकोटयः, यदाह-"बादर' निगोएणं भते ! पुच्छा, गोयमा ? जहण्णेणं अंतोमुहुत्त उकोसेणं सरि कोडाकोडीओ सामान्य निगोद स्थितिमानं तु साद्धौं द्वौ पुद्रलपराबत्तौं। तथा पञ्चसाहे-साहारणाण दो सड़पुग्गला निबिसेसाणं"। अत्र साधारण निगोदानां-मुक्ष्मेतर पर्याप्तापर्याप्त विशेष
* सिध्यन्ति यावन्तः किल इह संव्यवहाराशिः । आयान्ति अनादिवनस्पति राशेस्तावन्तस्तास्मिन ।
गोलावासंख्याता असङख्यनिगोदको गोलको भणतः । एकैकस्मिन्निगोदे अनन्ता जोवा ज्ञातव्याः ॥ १ ॥ , वादरनिगोदो भदन्त ! पृच्छा, गौतमा ! जघन्येनान्तर्मुहत उत्कर्षतः सप्ततिः कोटीकोटयः । २ साधारणानां द्वौ साधों पुद्गलपरावती निविशेषाणाम् ।