________________
34
vāta ( Dense Wind; ^) tanu vāta - ( Rareified Wind ) etc. are the different varieties of Vayu Kayika Jivas.
व्याख्या-७-उभ्रामकवातः, उत्कलिकावातः, मण्डलिकावात : मुखवातः, शुद्धवातः, गुज्जवातादीनां स्वरूपनाम्नैव बुद्धया ज्ञेयं । अथवाऽयं विशेषः, तद्यथा उद्भ्रामक वातोऽपरनामा संवर्त्तकः यो बहिः स्थितमपि तृणादि विवेक्षितक्षेत्रान्तः क्षिपति । उक्तलिकावातो यः स्थित्वा स्थित्वा वाति । मंडविकावातो वातोलीरूपः । सुखवातः प्रतीत एव । शुद्धवात उत्कालिकादिविकलो मन्दानिलः । गुञ्जवातो यो गुञ्जन् वाति । अथ घनवात तनुवात योः स्वरूपं किञ्चिदुच्यते रत्नप्रभादिपृथ्वीनां सौधर्मादि देवलोकानां यदाधारभृतौ घनवात तनुवातौ । तयोराद्यस्त्यानघृतरूपः, अन्यस्तु तापितघृतव दृढरूपः । तौ द्वानपि असङ्ख्यात योजनप्रमाणपिण्डौ । इत्यादयो वायुकायभेदा ज्ञेया नामतः विस्तरार्थोऽन्यशास्त्रेभ्योऽवसेय इति गाथार्थः ॥ ७ ॥
D. C.-Udbhrāmaka variety is that which blows a straw inside from outside a field. It is also known as saṁvartaka vāyu The Utkalika type of wind blows downwards at short intervals of time. Out of the ghana and tanu types, the first one is thick like frozen ghee, while the second one is thin like heated ghee. Both of them are prevalent on the earth and heavens spreading far and wide. 7.
The author, then, procedes to state the different kinds of Vanaspati Kayika type of Sthavaras:
5. Vanaspati Káyika Jivas.
प्रस्तावादथ वनस्पतिकायभेदान् कथयन्नाह -
साधारणपत्या, वणसइजीवा दुहा सुए भणिया । जेसिमणताण तणु पगासाहारणा ते उ ॥ ८ ॥
Sāhāraṇa pattéyā vaṇasai jîvā duhā suè bhaniya | Jsimáesantāna tanu, egā sahāranā te u ॥ 8 ॥