________________
25
मतीता एव, रसेन्दः पारदः एषा द्वन्दः। तथा कनकादयः सप्तधातवः तेचामीचामीकररूप्यताम्रत्र पुखर्परसी सकलोहानि एषां धातूनां खनीदलानि पृथ्वीकायः । सेढि त्ति खटिका । वर्णिका रक्तमृतिका । अरको देश सिद्धः । पळेवकः पाषाणविशेषः । अभ्रकाणि पञ्चवर्णानि । तूरी वस्त्राणां पाशहेतु मृतिका-विशेषः । ओस त्ति क्षारभूमिर्यत्राङ्करोत्पत्तिर्न जायते । द्वन्द समासानपुंसकत्वं चैकत्वं चेति । मृतिका प्रतीता एव । पाषाणजातयोऽनेक प्रकाराः । सौवीराञ्जनं श्वेतकुष्णभेदभिन्नमञ्जनं । लवणं प्रतीतं, उपलक्षणात्सिन्धव समुद्रलवणादि । एवमनेकप्रकारैः पृथ्वीकायभेदा इत्यादय उक्ता अनुक्ता अपि स्वबुद्धया ज्ञेया इति गाथाद्वयार्थः || ३-४ ॥
According to Pannavaṇā Sūtra Bādara Prishvikāyikas are of two kinds viz. 1. Ślakṣna Soft and 2. Khara ĦT
Hard.
I Ślakṣṇa Bādara Prithvi Kayikās are of seven kinds viz. 1. Black 2. Green 3 Red 4 Yellow 5 White 6 Pandumritikas and 7 Panaka-mritikas.
II Khara Bādar Prithvi Kāyikas are:-1 Earths 2 Pebbles 3 Sand 4 Small stones 5 Slabs 6 Sea salt 7 ūsa - Alkaline earths 8 Iron 9 Copper 10 Tin 11 Lead 12 Silver 13 Gold 14 Diamonds 15 Yellow orpiment 16 Vermilion 17 Realgar 18 mercury 19 Sulphuret of Antimony 20 Coral 21 Mica 22 Micasand 23 Gomédaka 24 Rucaka 25 Ańka 26 Sphatika 27 Lohitāksa 28 Marakata - nilam 29 Masāragalla 30 Bhuja-mo - caka 31 Indra-nila 32 Candana 33 Gairika 34 Hamsagarbha 35 Pulāka 36 Saugandhika 37 Candra-prabha 38 Vaidūrya 39 Ulakānta, and 40 Sūrya-kanta,
gems are those like karakétana etc, that are dug out of the mines. Coral formed in sea, and it is of red colour. Vermilion, orpiment, mercury etc. are welknown. Metals like gold, silver, copper, tin, lead, and iron, that are dug from the mines, also fall under the category of Prithvi Kayika Jivas. Mica includes five