________________
173
• Now, comes a concluding Couplet
अथ ग्रन्थकारः सम्यग्ज्ञानाद्धर्मफलं विधेयं चाविष्कुर्वन्ग्रन्थमुपसंहर्तु शिक्षारूपं स्वनामभिंतं च सूत्रं व्याख्यानयनाइ
ता संपइ संपत्ते, मणुअत्ते दुल्लहे सम्मत्ते ।
सिरिसंतिमूरिसिढे, करेह भो ? उज्जमं धम्मे ॥ ५० ॥ 50 Tasampai sampatte manuatte dullahe sammaté ।
Siri Santi sūri sitfhé karéha bho ujjamam dhammé. 50 तत् सम्मति संपाप्त मनुष्यत्वे दुर्लभेऽपि सम्यक्त्वे ।
श्रीशान्तिमूरिशिष्टे कुरुत मो! उद्यमं धर्मे ॥ ५० ॥ Tat samprati samprāpté manusyatvé durlabhé'pi samyaktvé i Śri Šānti Sûrisisté kuruta bhol udyamam dharmé 50 ] - Traus. 50. Therefore, O Devout Persons! Now when you have obtained Manusyatva (human-ness), and even the rare Samyaktva (Right Beliefy, labour upon the Dharma promulgated by the Reverd Ones possessing wealth (of Knowledge) and quietitude [ or instructed by. the glorious Santi Shri.] 50.
व्याख्या-५०-तावद् भो मव्याः ! साम्मतं मनुजत्वे दशमिदृष्टान्तदुलभे संपाप्ते तत्रापि सम्यक्त्वे अचिन्तितफलपदे चिन्तारत्नपाये। चकारात्सम्यग्ज्ञानचारित्रे । संप्राप्तशब्दो मनुजत्वसम्यक्त्वयोरुभयत्र संबध्यते । सतश्चिन्तारत्नमिव प्राप्ते सम्यक्त्वे । यत्करणीयं तदाह-धर्म उद्यम कुरुत । किविशिष्टे ? " सिरिसंतिम्ररिसिटे ति" सिरिति श्रीः उपलक्षणात् मानश्रीः, तथा शमनं शान्तिः रागादीनामुपशमः, ताभ्यां सूरयः पूज्याः गुणगुणिनोरभेदात्तीर्थकरा गणधरा वा, तैः शिष्टेऽर्थादुपदिष्टे । इयता ग्रन्थकता स्वनामाप्याविष्कृतं । तत्र कर्तृपदं शान्तिरिः उपदिशति शिष्टे मस्तेऽनुपमें जिनधर्मे । क्रियासंबन्धस्तथैव योग्य इत्यक्षरार्थः ॥ ५० ॥