SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ 162 संशिलक्षणसंज्ञिसाध्यप्रयोजनाकरणात् । उक्तं च-सम्मदिठी सण्णी संते गाणे खोवसमयम्मि । असभी मिच्छत्ती दिडिवाओवएसेणं" ॥१॥ अथैतासांमध्ये कस्य जन्तोः का संज्ञा भवतीति व्यक्ताभ्यां क्षमाश्रमणगाथाभ्यामेव प्रदर्शयति, तथाहि-पंचण्ड मू (मो) ह सन्ना, हेऊ सना विइंदियाईणं । सुरनारयगब्भुब्भवजीवाणां कालिगी-सन्ना ॥१॥ सन्ना सम्मठिीण, होइ इह दिडिवाउ मुयनाणं । मड़वावारविमुक्काण, सन्नाईवा (या) उ केवलिणो ॥२॥" इत्यसंज्ञिसंज्ञिविशेषममिवाय पुनः सूत्तोक्तमेवान्यक्रमेग प्राणास्वरूपं व्यनक्ति, यत उक्तम्-पश्चेन्द्रियाणि त्रिविधं बलं च, उच्छवासनिःश्वासमथान्यदायुः । पाणा दशैते भगवद्भिरुक्ता एषां वियोगीकरणं तु हिंसा ॥ १ ॥ इति गाथाइयार्थः ॥ ४२-४३॥ D. C. The term Ucchrāsa means breathing out and Niḥšvāsa means breathing in. The Pranas (vital airs) of the living beings are of ten kinds. viz. 1 Sense of Touch 2. Sense of Taste 3. Sense of Smell 4. Sense of Sight 5. Sense of Hearing 6. Breathing 7. Ayu ( Limit of Life ), 8 Strength of Mind. 9 Strength of Speech, and 10. Strength of Body. . The commentator explains the term "Yoga" in two ways. (1) The three types of strength viz of mind, speech and of body. Or (2) The word 'yoga,' may be disconnected with the word bala' which latter may be connected with āya or life. In this case also, the yogas are of mind, apeech and body. The first alternative seems to be preferable. १ सम्यग्दृष्टयः संज्ञिनः सति ज्ञाने क्षायोपशमिके । . असंज्ञिनः मिथ्यात्विनः दृष्टिवादोपदेशेन ॥ १ ॥ २ पञ्चानां ओधसंज्ञा हेतुसंज्ञा द्वीन्द्रियादीनाम् । सुरनारकगर्मोद्भवजीवानां कालिकी संज्ञा ॥ १ ॥ संज्ञा सम्यग्दृष्टींनां भवतीह दृष्टिवादः श्रुतज्ञानम् । मतिव्यापारविमुन्नाः संज्ञातीताः केवलिनः ॥ २ ॥
SR No.010679
Book TitleJiva Vichar Prakaranam
Original Sutra AuthorN/A
AuthorRatnaprabhvijay
PublisherRatnaprabhvijay
Publication Year
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy