________________
161
प्राणा भवन्ति । तैः सह विप्रयोगे जीवानां मरणं भण्यते । इति गांथाक्षरार्थः । तथा असंज्ञिसंज्ञिनोर्विशेषो निर्दिश्यते । तद्यथा-संज्ञाऽस्यास्तीति संज्ञी, न संज्ञी असंज्ञी, तत्र असंज्ञिनः पृथिव्यादयः संमूर्छिमपञ्चेन्द्रियान्ताः । इतरे संज्ञिनः पञ्चेन्द्रिया मनः पर्याप्त्यापर्याप्ताः । ननु प्रज्ञापनायामे केन्द्रियादीनामपि आहार १ भय २ मैथुन ३ परिग्रह ४ क्रोध ५ मान ६ माया ७ लोभ ८ ओघ ९ शोक १० रूपा दश संज्ञा उक्ताः ततस्तेऽपि संज्ञिनः ? उच्यते-- दशविधा - पी मोघसंज्ञारूपत्वात्स्तोका तथा मोहोदय जन्यत्वादशोभनाऽतो नानया संज्ञाsधिकारः, किंतु महत्या शोभनया च विशिष्टज्ञानावरणीय कर्मक्षयोपशमजन्यया मनोज्ञानसंज्ञया चेति । तथाऽमुमेवार्थ भगवान क्षमाश्रमण आह - " जइ सन्ना संबंघेण सन्निणो तेण सन्निणो सच्चे । एगिंदियाइयाण वि, जं सन्ना नाहिगार धिप्प यत्ति " | अथवा संज्ञा त्रिविधा दीर्घकालिक्युपदेशेन १ हेतुवादोपदेशेन २ दृष्टिवादोपदेशेन ३ च । तत्र यः सुदीर्घकालमतीतमर्थ स्मरति, भविष्यच्च वस्तु चिन्तयति कथं तु कर्त्तव्यमिति त्रिकालविषया संज्ञा यस्स स प्रथम संझी । यदुक्तं - इह दीहकालिंगी कालिगि ति सन्ना जया सुदीहंपि । संभरइ भूयमेस्सं, चिते य कह णु कायव्व ? || १ || इति तथा यः संचिन्त्येष्टानिष्टेषु छायातपादिवस्तुषु स्वदेहपालनाहेतोः प्रवृत्तिनिवृत्ती विधत्ते सा द्वितीया संज्ञा, तद्वान् द्वितीयसंज्ञी । यदाह - जे पुण संचितेउं इद्वाणिद्वेषु विसयवत्थूसुं । वदंति नियति य सदेहपरिपालनादेउं ॥ १ ॥ पायेण संपए चिय कालम्मि नया (वि) दीहकालना (न) । हेऊनएससन्नि, णिचिट्ठा हुंति हु अस्सण्णी " ॥ २ ॥ तृतीयस्तु संज्ञी सम्यग्दष्टिरेव शेषास्त्वसंज्ञिनः हिताहित प्राप्तिपरिवर्जन
१ यदि संज्ञासंबन्धेन सज्ञिनस्तेन संज्ञिनः सर्वे । एकैन्द्रियादिका नामपि यत्संज्ञा दशविधा भणिता ॥ १ ॥ स्तोका न शोभनाऽपि च । या संज्ञा (तया) नाधिकार : गृह्यते च ।
21
२ इह दीर्घकालिक कालिकीतिसज्ञा यथा सुदीर्घमपि ।
to
संस्मरति भूतमेन्तं चिन्तयति च कथं नु कर्त्तव्यम् ॥ १ ॥
३ ये पुन: संचिन्त्येष्टानिष्टेषु विषयवस्तुषु ।
प्रवर्तन्ते निवत्तन्ते च स्वदेहपरिपालन हेतोः ॥ १ ॥
प्रायेण सांप्रत एव काले न चापि दीर्घकालज्ञः ।
हेतुवादोपदेश संज्ञिन: निश्चेष्टा भवन्ति असंज्ञिनः ॥