________________
यान्ति परमां गतिम्" ॥ १॥ इति । साम्प्रतं सूत्रव्याख्या-अस्यां गाथायां पूर्व क्रियानुगामि कर्तुपदं, ततोऽहमिति श्रीशान्तिवरिग्रन्थ दाह, जीव वरूपं किश्चिदित्यल्पाक्षरमहार्थमिति कृत्वा । अपेबहुवक्तव्यतया त्वे) ऽपि मुक्ता मुक्त असेतरादिभेदभिन्न भणामि इत्यन्वयः। किं कृत्वा ? नत्वा ।
___कं? वीरं, कर्मविदारणा तपसा विराजना द्वर्य वीर्ययुक्तत्वा धो वीर इति रव्यातस्तं वीरं श्रीवर्धमान । किं विशिष्टं ? भुबने-विश्वे प्रदीप इव प्रदोपः ज्ञानेना विष्कृत जीवाजीवादिपदार्थस्तं । पुनः सूत्रकारः प्रयोजनाभि सन्धि अवन्नाह-किमर्थ ? " अबुहबोहत्थं ति अबुधाः-अविदिता जीवाजीवादि तत्त्वार्थास्तेषां बोधार्थ-तद्विज्ञानाय । पुनर्ग्रन्थकदात्मनो गर्वपरिहारार्थ दर्शयति-यथा पूर्वसरिभिः-गौतमाधैर्भणितं तथा, न स्वमनीषिकयेति गाथार्थः ॥ १ ॥
The author śrīmän śānti Sūriji thinking it is befitting (himself) to exhibit the knowledge regarding-the essence of Jivawhich is capable of acquiring the pleasures of heaven and Final Beatitute as well, and which is free from infirmities arising from birth, old age, death, disease, sorrow etc. proceeds to do so, by commencing with the above-mentioned benedictory verse.
Digest of Commentary.
. In this benedictory verse, the author explains the purpose
and subject matter of the work after paying due homage to śramaņa Bhagavān Mahavira–the Illuminatory Spirit of the Universe.
The purpose of explaining the various types of Jiva is threefold viz. 1. To enlighten the ignorant .2. To attain the blessings of devout persons by relating to them the Preachings of the Omniscient, and 3. To enable the persons who hear it, to attain virakti (disgust towards worldly pleasures) by means of Right
१ सत्सामाप्ये सन द्वा (१-४-१) इति भविश्यति वर्तमानी,