________________
151
that of manusyas (human beings) and tiryancas (lower animals) is antar-muhurta.
(d) Highest Duration of Life of Garbhaja Pańcéndriya Tiryancas.
ततः सुरनारकमनुष्य चतुष्पद तिरश्वामुत्कृष्टायुः स्थिति ब्रुवन्नाह -
जलयर - उर - भुयगाणं परमाऊ होइ पुव्बकोडोओ । पक्खीणं पुण भणिओ असंखभागो य पलियस्स || ३७ ॥
37. Jalayara-ura-bhuyagāņam paramäü höi puvva-kodiö, Pakk hinam puna bhaṇiö asamkhabhāgo ya paliyassa.
[ जलचरोरगभुजगानां परमायुर्भवति पूर्वकोटी तु । पक्षिणां पुनर्भणितोऽसङख्येयभागः पलयोपमस्य || ३७ ||
37
Jalacar-oraga bhujagānām parmāyu-r-bhavati pūrva koti tu, Paksinām punar-bhanito' samkhyeya bhāgah palyopamasya 37 ]
Trans. 37. The highest period of life for the aquatic, the creeping, and the arm-moving creatures is a crore Fürva. The innumereble part of a Palyopama is, however, declared for the birds. 37.
व्याग्या - ३७ - जलचर ग्रहणेन गर्भजसंमूर्छिम जलचरग्रहणमेकस्थितिकत्वात् । जलचरोरगभुजगानां परमायुः उत्कृष्टायुः स्थितिः पूर्वकोटिः । मकारोऽलाक्षणिकः । इह हि पूर्वप्रमाणमेतत्- 'पुव्वस्स य परिमाणं सयरिं खलु वासकोडिलक्खाओ । छप्पन्नं च सहस्स, बोद्धव्वा वासकोडीणं ॥ १ ॥ इत्येकपूर्वप्रमाणं । एतादृक पूर्वकोटीप्रमाणमुत्कृष्टायुरिति ताप्तर्ये । तथा पक्षिणां पुनः पलयोपमस्य असङख्यातभागमुत्कृष्टायुरिति । इत्युक्ता जलचरोरगभुजगानामुत्कृष्टायुः स्थितिः इह हि सूत्रकृता संमृति पञ्चेन्द्रियाणां स्थलचराणामुत्कृष्टायुः स्थितिर्भोक्ता तथापि प्रक्रमादुच्यते-संमुच्छिमपणिदियक्षक खयरुरगभुजगजिहि कमसो । बाससहस्सा चुलसी, विसत्तरि तिपण्ण बायाला || १ ||