________________
147
सङख्येयवर्षमाना वादरमद्धापलयोपमं । तदश कोटीकोटयो बादरमद्धा. सागरोपमं । तथैव वर्षशते वर्षशते एकैकवालाग्रअसङख्येयतमखण्डापहारेण निर्लपनाकालोऽसङख्यातवर्षकोटीमानः सूक्ष्ममद्धापल्योपमं । तद्दश कोटीकोटयः सूक्ष्ममद्धासागरोपमं । तदशकोटोकोटयोऽवसर्पिणी । एतावत्ममाणैव चोत्सर्पिणी । उत्सपिण्योऽनन्ताः पुद्गलपरावर्तः । अनन्ताः पुद्गलपरावर्ता अतीतादा, तथैवा नागतादा। अत्रातीताद्धातोऽनागताद्धाया अनन्तगुणत्वं समयावलिकादिभिरनवरतं क्षीणमाणाया अप्यनागताद्धाया अक्षयात्, एतश्च मतान्तरं । तथा च भावतोविवरणे वृद्धगाथा-१" अहवा पहुचकालं, न सबभन्वाण होइ बुच्छिती। जं तीयाणागयाओ अद्धाओ दोवि तुल्लाओ॥१॥" अयमभिमायः यथाऽनागताद्वाया अन्तो नास्ति एवमतीताद्धाया आदिरिति व्यक्तं समसमिति। तथाऽऽभ्यां च सूक्ष्मादापल्योपमसागरोपमाभ्यां मुरनारकनरतिरश्वां कर्मस्थितिः भवस्थितिश्च मीयते। तथा प्राग्वत्पलयो वालाग्रस्पृष्टनमा प्रदेशानां प्रतिसमयमे कैकापहारेण निर्लेपनाकालोऽसङख्योत्सपिण्यवसर्पिणीमानो बादरं क्षेत्रपल्योपमं । तदशकोटीकोटयो बादरं क्षेत्रसागरोपमं । तथैव असङ्ख्यातखण्डोकृतवालाग्रेः स्पृष्टानामस्पृष्टानां च नमः प्रदेशानां पति समयमेकैक नभः प्रदेशानामपहारेण निर्लेपनात् बादरादसङख्येयगुणकालमानं सूक्ष्म क्षेत्रपल्योपम, * माग्वत्सागरोपमं च । एताभ्यां सक्ष्म क्षेत्रपल्योपमसागरोपमाभ्यां पृथिव्युदकामिवायुवनस्पतित्रसजीवानां प्रमाणं ज्ञातव्यं, एतश्च पाचुर्यण, पायो दृष्टिवादे द्रव्यप्रमाणचिन्तायां प्रयोजनं सकृदेव, अन्यत्र चोद्धारादाक्षेत्रपलयोपमानामप्येतान्येव प्रयोजनानि दृष्टव्यानि, इह हि सूक्ष्माद्धापलयोपमेन प्रयोजनम् ॥ ३६ ॥
१ अथवा प्रतीस्यकालं न सर्वभव्यानां भवति व्युच्छित्तिः ।
यदतीतानागते अद्धे द्वे अपि तुल्ये ॥ १ ॥
Palyopama is a period of time counted according to a simili of a huge cup-like hollow viz othe time which is required