SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ 138 Trans. 33. The height of the gods upto the Isāna (dèvaloka) is seven hastas (hands). (There-after) there is the complete loss of one hasta in the other dévalokas in the following gradation:- the (next) two, (then the next :wo ), ( then again the next two), (then the next ) four (lokas) then the Graivéyakas and (then) the Anuttaras. व्याख्या - ३३ - ईशानान्तम्-ईशान देवलोकं यावत सुराणां देवानां सप्तरत्नयः - सप्तहस्ता उच्चत्वं शरीरस्य भवन्ति (वि) । अन्तमिति प्राकृतत्वा द्विन्दुकोपो मात्राभङ्गभयात् । ईशानान्तग्रहणेन उपलक्षणा वनपतिव्यन्तर ज्योतिष्क सौधर्मेशाना ग्राह्याः । तदग्रत त्रिकयुगले एकै कहस्तहान्या शरीरप्रमाणं । rang देवलोकाः । किमुक्तं भवति ? सनत्कुमार माहेन्द्रयोः षड्हस्ताः, बह्मछान्तकयोः पञ्च, शुक्रसहस्रारयोथत्वारो हस्ता देहमानं । तदग्रतो देवलोक चतुष्टये नवग्रैवेयकानुत्तरसुरेण्वेकहस्तहान्योत्कृष्टशरीरप्रमाणं भवति । कथं ? तदुच्यते - आनतप्राणतारणाच्युतेषु त्रयो हस्ताः नवग्रैवेयकेषु द्वौ हस्तौ, अनुत्तरेषु हस्तप्रमाणं शरीरमिति । तच्च शरीरममाणं प्रमाणांङ्ग छेभ्योऽथवोत्सेधातुभ्यः केन मिनुयात् ? तद्वयाचष्टे । तद्यथा - 'सरीरमुस्सेह मंगुळेण वहा इति वचनाच्छरीरममाणमुत्सेधाकुलेन ग्राह्यं । उत्सेधाङ्गलममाणं त्विदं, यथा" परमाणू तसरेणु रहरेणू वालअग्ग लिखखा य। जुआ जवो अट्टगुणा कमेण उस्से मंगुलयं " ॥ १ ॥ इति । स्पष्टैव । एतच्च शरीरप्रमाणं मवधारणीयं । उत्तरक्रियं तु लक्षयोजनप्रमाणं । यदुक्तं मवधारणिज्ज एसा, उक्कोस विजव्वि जोयणा लख्खं । गेविज्जणुत्तरेसु उत्तरवेउब्धिया णत्थि || १ || प्रकटार्था । १ शरीर उत्सेधाङ्गुलेन । २ परमाणुत्रसरेणुः रथरेणुर्वाला लिक्षा व । युका यवः अष्टगुणाः क्रमेण औरसेधमङ्गुलकम् ॥ १ ।। " 9 ३ भवधारणीया एषा उत्कृष्टा वैक्रिय ( औतर ) योजनानि लक्षम् । • मैवेयकानुत्तरेषु उत्तरबैंकियाणि न सन्ति ॥ १ ॥
SR No.010679
Book TitleJiva Vichar Prakaranam
Original Sutra AuthorN/A
AuthorRatnaprabhvijay
PublisherRatnaprabhvijay
Publication Year
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy