________________
137
निश्चेतव्यमिति । चकारो ऽनुक्तसमुच्चयार्थः । एवेति निश्चयार्थः । इति तिरश्चामुत्कृष्टशरीरप्रमाणं व्याख्याय क्रमागतं मनुष्याणामुत्कृष्टदेहप्रमाणं गाथोत्तराधैनाह - क्रोशत्रिोच्चा मनुष्या समासाद्विभक्तिलोपे उत्कृष्टशरीर प्रमाणेनेति । एतत्प्रमाणं प्रथमे सुषमसुषमारके युग्मिनां नृणामव सेयमिति गाथाक्षरार्थः ॥ ३२ ॥
D. C. The length of the bodies of the foetus-born quadru→ peds is six koshas. This measurement must be determined from the height of the embryo-originating elephants found in the Déva Kurus etc. The term 'ca' adds such things, as are not actually mentioned. ' Eva ' has the sense of determination. The embryoborn human beings possess a body of three (3) koshas Such great height is found of the human beings in the Susama-suśama part of the Cycle of Time.
Garbhaja Jalacara Ura-parisarpa Bhuja-pnrisarpa Catuspada
Khécara
39
19
"
"9
Size
One Thousand yojanas One Thousand yojanas 2 to 9 Gavyütas
'पार्थक्येन व्यचिकीर्षुराह -
Table
6 Gavyūtas
2 to 9 Dhanusas.
(e) Heights of Bodies of Dévas
नारकतिर्यग्वराणां शरीरममाणं सुत्रकृद्वयाख्याय देवानामुत्कृष्टं देहप्रमाणं
सासुराणं रयणीओ सत्त हुंति उच्चतं ।
दुग दुग दुग च विज्जाणुत्तंरेकिक परिहाणी ॥ ३३ ॥
33 Isānānta-surānam rayanio satta hunti uccattam | Duga duga, duga, cau Gevijjānuttarékkikka parihānt 33 [ ईशानान्वसुराणां रत्नयः सप्त भवन्त्युच्चत्वम् ।
fas far as चतुष्कग्रैवेयकानुत्तरेष्वेकैक परिहानिः ॥ ३३ ॥
1
Isänäntasurānām ratnyaḥ sapta bhavantyuccatvam
Dvika dvika dvika catuska Graivéyaka anuttarésyékaikaparihāniḥ 33 ]
18