________________
120 वश्यमेवान्तरं भवति । एवं यदा पुनस्त्रयस्त्रिंशत आरभ्याष्टचत्वारिंशदन्ता एक समयेन सिध्यन्ति तदा निरन्तरं सप्तसमयान् सिध्यन्ति, ततोऽवश्यमेवान्तरं भवति । एवं यदैकोनपश्चाशतमादिं कृत्वा यावत् षष्टिः एकेन समयेन सिध्यन्ति तदा निरन्तरं षट्समयान् सिध्यन्ति, तदुपरि अन्तरं समयादि भवति, एव मन्यत्रापि योज्यं । यावदष्टशतमेकसमयेन सिध्यन्ति तदाऽवश्यमेव समयाधन्तरं भवति इति ॥ १४॥ तथा बुद्धा आचार्यास्तैर्बोधिताः सन्तो ये सिद्धास्ते बुद्धबोधित सिद्धाः ॥ १५ ॥
इत्युक्तास्तीर्थकर त्वादिभेदः सिद्धानां पश्चदशभेदाः। ननु तीर्थकरसिद्धा तीर्थकरसिद्धरूपभेदद्वयेऽवशेषाः सिद्धभेदाः सर्वेऽसन्तभवन्ति, तत्किमर्थ शेषभेदोपादानमुच्यते ? सत्यं, अन्तभवन्ति, परं न विवक्षितभेद द्वयोपादानमात्रात् शेषभेद परिज्ञानं भवति विशेष परिज्ञानार्थं चैव शास्त्ररम्भप्रयासोऽतः शेषमेदोपादानमिति । इत्येते जीवविकल्पाः सांसारिका असांसारिका एकेन्द्रियादयो वा संक्षेपेणेति तेषां जीवानामसडख्यातानन्तरत्वान्नामजातिकथनद्वारेण समाख्याता-भणिता इति गाथार्थः ॥ २५ ॥
D. C. Siddhas or the Perfect Ones are those who are freed from all their Karmas. They are of 15 kinds. Only two of these are mentioned in the Gjāthã. But by the word ädi etc) the rest 13 are to be understood.
(1)
Tirtha (kara) Siddhas are those Perfect Souls who have bécoñe Siddhas when they were Tirthařkaras
became
(2) A-tirtha Siddhas are those Perfect Souls, who
Siddhas when they were Sámánya Kévali.
3. That by which the mundane existence can be crossed over is called a Tirtha. It means an utterance about living and non-living substances by some greai preceptor with the help of