SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ 117 APPENDIX 563 Kinds of Living Beings Sthāvara Vikalendriyas (2-3-4 Indriyas) Tiryanca Pancendriya Nāraki Manusya Dévas (gods) 303 198 563 CHAPTER 11 मुक्तात्मा Mukta Jivas (Liberated Souls) अथाद्वितीयगाथायां जीवा द्विधा उक्ताः सिद्धाः सांसारिकाश्च । तत्र सांसारिकाणां जीवानां गमनिकामा विशेषो दर्शितः। अथ सिद्धस्वरूपं निरूपयति । अथ सुत्रकृता व्यत्ययः प्रदर्शितः। तत्तु सर्व सांसारिकव्यवहारातीतत्वात्पूर्व तेषां सिद्धानां विशेषो न दर्शितः अधुना तद्वयनक्ति सिद्धा पनरसभेया तित्थअतित्था य सिद्धभेएणं । एए संखेवेणं, जीव.विगप्पा समक्खाया ॥ २५ ॥ 25 Siddha panarasa-bheya tittha a tittha ya Siddhabheenam | Eé samkhévéņam jiva-vigappā samakkhāyā. 25 [सिद्धाः पञ्चदशभेदाः तीर्थातीर्थादिसिद्धभेदेन । एते संक्षेपेण जीव विकलपाः समाख्याताः ॥ २५ ॥ Siddhāḥ panca-daśa bhédāḥ tīrthā tīrthādi siddha-bhédéna | Eté saṁksepéna jiva-vikalpāḥ samakhyātāḥ 25 ] Trans, 25 The Perfect Souls are of fifteen types such as the Tirtha Siddhas or the A-tirtha Siddhas etc. These different" types of living beings, are explained clearly in brief. 25 व्याख्या-२५-सिद्धा निष्ठितार्थाः क्षीणाशेषकर्माणः । ते पञ्चदशधा । सूत्रे तु तीर्थकरभेदावुक्तौ । चकारादन्येऽपि त्रयोदशोदा ग्राह्याः। सूत्रात्वा
SR No.010679
Book TitleJiva Vichar Prakaranam
Original Sutra AuthorN/A
AuthorRatnaprabhvijay
PublisherRatnaprabhvijay
Publication Year
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy