SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ७३ द्वितीयोऽशः। मिथ्यादृष्टिः - (क) एकवळ्ळहा वि जा इत्थिा होइ, ताए वि णिद्दा दुळ्ळहाँ णाम । किं उण अह्माणं सअळेवळ्ळहाणम् । विभ्रमावती -- (ख) के उण पिअसहीए वळ्ळहा । मिथ्यादृष्टिः-(ग) महाराओ, तदो उवरि कामो, कोहो, ळोहो अ । अहव अळं विसेसेण, एत्थ उळे जो जादो हिअअणिहिदाए रत्तिदिअहाइ अहिरमइ मए ण विणा बाळो ठविरो जुवाणो अ। विभ्रमावती-- (घ) णं कामस्स रई, कोहस्स हिंसा, (क) एकवल्लभापि या स्त्री भवति, तस्या अपि निद्रा दुर्लभा नाम । किं पुनरस्माकं सकलवल्लभानाम् । (ख) के पुनः प्रियसख्या वल्लभाः । (ग) महाराजः, तत उपरि कामः क्रोधो लोभश्च । अथवालं विशेषेण, अत्र कुले यो जातो हृदयनिहितया रात्रिदिवसान्यभिरमते मया न विना बालः स्थविरो युवानश्च । (घ) ननु कामस्य रतिः, क्रोधस्य हिंसा, लोभस्य तृष्णा परम मिथ्यादृष्टिः । एकवल्लभापि या स्त्री भवति तस्या अपि निद्रा दुर्लभा नाम । किं पुनरस्माकं सकलंवल्लभानाम् । विभ्रमावती । के पुनः प्रियसख्या वल्लभाः । मिथ्यादृष्टिः । महाराजः, तत उपरि कामः क्रोधो लोभश्च । अथवा अलं विशेषेण अत्र कुले यो जातो हृदयनिहितया रात्रिदिवसानि अभिरमते मया न विना बालः स्थविरो युवानश्च । विभ्रमावती । ननु कामस्य रतिः क्रोधस्य हिंसा लोभस्य तृष्णा १. 'हा । ता किं उ', २. 'ळळोअव', ३. 'हाराअमहाभोहो दाव', ४. 'तिंदि' ख. पाट:.
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy