________________
७३
द्वितीयोऽशः। मिथ्यादृष्टिः - (क) एकवळ्ळहा वि जा इत्थिा होइ, ताए वि णिद्दा दुळ्ळहाँ णाम । किं उण अह्माणं सअळेवळ्ळहाणम् ।
विभ्रमावती -- (ख) के उण पिअसहीए वळ्ळहा ।
मिथ्यादृष्टिः-(ग) महाराओ, तदो उवरि कामो, कोहो, ळोहो अ । अहव अळं विसेसेण, एत्थ उळे जो जादो हिअअणिहिदाए रत्तिदिअहाइ अहिरमइ मए ण विणा बाळो ठविरो जुवाणो अ। विभ्रमावती-- (घ) णं कामस्स रई, कोहस्स हिंसा,
(क) एकवल्लभापि या स्त्री भवति, तस्या अपि निद्रा दुर्लभा नाम । किं पुनरस्माकं सकलवल्लभानाम् ।
(ख) के पुनः प्रियसख्या वल्लभाः ।
(ग) महाराजः, तत उपरि कामः क्रोधो लोभश्च । अथवालं विशेषेण, अत्र कुले यो जातो हृदयनिहितया रात्रिदिवसान्यभिरमते मया न विना बालः स्थविरो युवानश्च ।
(घ) ननु कामस्य रतिः, क्रोधस्य हिंसा, लोभस्य तृष्णा परम
मिथ्यादृष्टिः । एकवल्लभापि या स्त्री भवति तस्या अपि निद्रा दुर्लभा नाम । किं पुनरस्माकं सकलंवल्लभानाम् ।
विभ्रमावती । के पुनः प्रियसख्या वल्लभाः ।
मिथ्यादृष्टिः । महाराजः, तत उपरि कामः क्रोधो लोभश्च । अथवा अलं विशेषेण अत्र कुले यो जातो हृदयनिहितया रात्रिदिवसानि अभिरमते मया न विना बालः स्थविरो युवानश्च ।
विभ्रमावती । ननु कामस्य रतिः क्रोधस्य हिंसा लोभस्य तृष्णा
१. 'हा । ता किं उ', २. 'ळळोअव', ३. 'हाराअमहाभोहो दाव', ४. 'तिंदि' ख. पाट:.