SearchBrowseAboutContactDonate
Page Preview
Page 869
Loading...
Download File
Download File
Page Text
________________ अवतरणसूचिः ४०९ अवतरणम् पृष्ठं पक्षिः एकादिव्यवहारहेतुः [प्रश० भा० पृ० १११] ५९० २ एतद्वयमेवानुमा- [परीक्षामु० ३॥३७ एतावन्मात्रतत्त्वार्थाः [ सम्बन्धनरी०] ५१० १९ एवं त्रिचतुरज्ञान- [ मी० श्लो० सू. २ श्लो० ६१] १५७ ५ एवं धर्मेविना धर्मिणामेव [प्रशस्तपादभा० पृ० १५] एवं परीक्षकज्ञानं तत्त्वसं० पृ० ७६० पूर्वपक्षे एवं परोक्तसम्बन्ध- [ ] २१ ५ एवं प्राग्गतया वृत्त्या [ मी० श्लो० शब्दनि० श्लो० १८९] एवं यत्पक्षधर्मवं[ ] १९५ ऐकान्तिकं पराजयाद्वरं । ] कर्तुः प्रियहितमोक्षहेतुर्ध- [प्रश० भा० पृ. २७२-२८०] कर्तुः फलदाय्यात्मगुण- [ ] कल्पनीयाश्च सर्वज्ञा [ मी० श्लो० चोदनासू० श्लो० १३५] २५४ २५ कस्यचित्तु यदीष्येत [ मी० श्लो० सू० २ श्लो० ७६ ] १५५ ७ कारणानुविधायित्वं [ मी० श्लो० शब्दनि० श्लो० २१०-२११] ४१५ ३४ कार्य धूमो हुतभुजः [प्रमाणवा० ११३५] ३५० ७ कार्यकारणभावादि-[ ] २१-१, ३८२ १६ कार्यकारणभावोपि [ सम्बन्धपरी०] ५०९ २९ कार्यवान्यत्वलेशेन [ ] २७५ ६ कार्यव्यासगात् [ न्यायसू० ५।२।१९] ६७० १ कार्याश्रयकर्तृवधाद्धिंसा [ न्यायसू० ३।१।६] ५३६ १८ किं स्यात्सा चित्रतैक- [प्रमाणवा० ३।२१०] ९६ १३ किन्तु गोर्गवयो हस्ती [ तत्त्वसं० का० ९११ पूर्वपक्षे] ४३२८ कीदृशाद्रचनाभेदाद्व- [ मी० श्लो० शब्दनि० श्लो० १०९] ४२७ ३ कुड्यादिप्रतिबन्धोपि [ मी० श्लो० शब्दनि० श्लो १२९] कूपादिषु कुतोऽधस्तात् [ मी० श्लो० शब्दनि० श्लो० १८४ ] क्रमेण भाव एकत्र [ सम्बन्धपरी.] ५१०१ क्षणिका हि सा न [शाबरभा० १।११५] २३ ११ क्षीरे दधि भवेदेवं [ मी० श्लो० अभाव० श्लो० ५] १९० २६ गला गत्वा तु तान्देशान् [ मी० श्लो० वा० अर्था० श्लो० ३८] २२ १७ गवयश्चाप्यसम्बन्धान [ मी० श्लो० उपमानपरि० श्लो० ४५] १८७ ५ गवये गृह्यमाणं च [ मी० श्लो० उपमानपरि० श्लो० ४४] १८७ ३ गवयोपमिताया गोस्त- [ मी० श्लो० अर्था० श्लो० ४-५] १८८ १६ पवादिष्वनुवृत्तिप्रत्ययः [ न्यायवा० पृ० ३३३] ४७६ १ ४१८ २४ ४०८ १७
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy