________________
प्रमेयकमलमार्तण्डै
२८७ १८
अवतरणम्
पृष्ठं पतिः असदकरणादुपादान- [ सांख्यका० ९] असर्वज्ञप्रणीतात्तु [ तत्त्वसं० पृ० ८३२ पूर्वपक्षे]
२५० १५ असाधनाङ्गवचन- [वादन्याय० पृ० १]
६७१ २० अस्ति ह्यालोचनाज्ञानम् [ मी० श्लो. प्रत्यक्षसू० श्लो० १२०] ४८२ २२ आकाशमपि नित्यं [ मी० श्लो० शब्दनि० श्लो० ३०-३१] ४२२ १७ आख्यातशब्दः सङ्घातो वाक्यप० २।२] आगच्छतां च विश्लेषो [ मी० श्लो० शब्दनि० श्लो० ११०] ४२७ ५ आचेलकुद्देसिय [जीतकल्पभा० गा० १९७२ भग० आ० गा० ४२७] ३३१६ आत्मलामे हि भावानां [ मी० श्लो० सू० २ श्लो० ४८] १५३ २१ आनन्दं ब्रह्मणो रूपं [ ]
३१० १६ आप्तवचनादिनिवन्ध- [परीक्षामु० ३।१०.]
३५५ २३ आशङ्केत हि यो [ तत्त्वसं० पृ० ७६० पूर्वपक्षे]
१५७ १० आसर्गप्रलयादेका [ ]
२९४ ४ आहुर्विधातृ प्रत्यक्षं [ ] आहैकेन निमित्तेन [ मी० श्लो० शब्दनि० श्लो० १७९] ४०८ ३ इदानीन्तनमस्तित्वं [ मी० श्लो० सू० ४ श्लो० २३४ ] इन्द्रियार्थसन्निकर्षो- [ न्यायसू० ११११४] २२०-१८, ३६५ १४ इषं गतिहिंसनयोश्च [ ]
६८७ २९ ईषत्सम्मिलितेऽङ्गुल्या [ मी० श्लो० शब्दनि० श्लो० १८२] ४०८ १३ उत्क्षेपणमवक्षेपण- [वैशे० सू० १११।७] उत्तमः पुरुषस्त्वन्यः [भगवद्गी० १५।१७ ]
२६८ उत्तरस्याप्रतिपत्ति- [न्यायसू० ५।२।१८]
६६९ १९ उत्पादव्ययध्रौव्ययुक्तं [ तत्त्वार्थसू० ५।३०]
२५९ १० उपदेशो हि बुद्धादेर्धर्मा- [ तत्त्वसं० पृ० ८३८ पूर्वपक्षे ] २५० २१ उभयकारणोपपत्तरुपपत्तिसमा [न्यायसू० ५।१।२५] ६५७ १९ उभयसाधर्म्यात् [ न्यायसू० ५।१।१६] ऊर्णनाभ इवांशूनां [ ] ऊर्ध्ववृत्तितदेकत्वाद् [ मी० श्लो० शब्दनि० श्लो० १८८] ऋन्मोः [जैनेन्द्रव्या० ४।२।१५३ ] एकधर्मोपपत्तेरविशेषे [न्यायसू० ५।१।२३ ]
६५७ ९ एकप्रत्यवमर्शस्य हेतु- [प्रमाणवा० १११०] एकशास्त्रविचारेषु [ तत्त्वसं० पृ० ८२६ पूर्वपक्षे]
२५२ एकस्मिन्नपि दृष्टेऽर्थे [ मी० श्लो० उपमानपरि० श्लो० ४६] . [ए]कस्यार्थखभावस्य [प्रमाणवा० ११४४]
२३६ २
६००
४०९
६८८