SearchBrowseAboutContactDonate
Page Preview
Page 853
Loading...
Download File
Download File
Page Text
________________ सू० ६१७४ पत्रविचारः अथान्यार्थसम्भवेपि यस्तवलम्बिनेष्यते स एव तदर्थः । कुत एतत् ? ततः प्रतीतेश्चेत्, अन्योप्यत एव स्यात् । अथ ततः प्रतीयमानत्वाविशेषेपि यत्तेनेप्यते स एव तदर्थो नान्यः, ननु शब्दः प्रमाणम् , अप्रमाणं का? प्रमाणं चेत् तर्हि तेन यावानर्थः प्रदर्श्यते स सोपि तदर्थ एव न खलु चक्षुपानेकस्मिन्नर्थ ५ घटादिके प्रदर्घामाने तद्वता य इप्यते स एव तदर नान्यः' इति युक्तन् । अथानमायाम् ; तर्हि नेयमाणोदि नार्थः । न हि द्विचन्द्रादिकत्तद्दर्शिनेयमाणों सवितुमर्हति, अन्यथा पेरेगेस्यामरणोप्यर्थों किं न स्यात् । तन्नायमपि पक्षो युक्तः। ततो यः प्रतीयते तदातुश्चेतसि च वर्तते स तदर्थः, इत्यत्रापि-१० केनेद्मवगम्यताम् वादिना, प्रतिवादिना, प्राश्निकै ? तत्राद्यवि. कल्पे प्रतिवादिना वादिमनोनुकूल्येन पत्रे व्याख्याते वादिना तथावधारितेपि ल वैयात्याद्यदैवं वदति 'नायमस्याओं मम चेतस्थन्यस्य वर्तनात्, विपरीतप्रतिपत्तेनिगृहीतोसि' इति तदा किं कर्तव्यं प्राश्निकैः? तथाभ्युपगमश्चेत् ; महामध्यस्थास्ते यत्तदर्थ-१५ प्रतिपादकस्यापि प्रतिवादिनो निग्रहं व्यवस्थापयन्ति वाद्यभ्युपगममात्रेण । न तावन्मात्रेणास्य निग्रहोऽपि तु यदा वादी स्वमनोगतमर्थान्तरं निवेदयतीति चेत्, ननु तेन निवेद्यमानमर्थान्तरं पत्रस्याभिधेयम्' इति कुतोऽवगम्यताम् ? तदप्रातिकूल्येन निवेदनाचेत् । तत एव प्रतिवादिप्रतिपाद्यमानोप्यर्थस्तद्भिधेयोस्तु २० विशेषाभावात् । वादिचेतस्यऽस्फुरणानेति चेत् ; इदमपि कुतोऽवगम्यताम् ? तत्रार्थदर्शनाचेत्, किं पुनस्तच्चेतः प्रानिकानां प्रत्यक्षं येनैवं स्यात् ? तथा चेत्, अतीन्द्रियार्थदर्शिभिस्तर्हि प्राश्निकैर्मवितव्यं नेतरपण्डितैः । तथा च प्रत्यक्षत एव वादिप्रतिवादिनोः लारेतरविभाग विझायोपन्यासमन्तरेणैव जयेतरव्यवस्थां२५ रचयेयुः । नो चेत्कथं तत्र कस्यचित्स्फुरणमस्फुरणं वा ते प्रतियन्तु ? न ह्यप्रतिपन्नभूतलस्य 'अत्र भूतले घटोस्ति नास्ति' इति वा प्रतीतिरस्ति । अथ स्वयमेव यदासौ वदति-'ममायमर्थों मनसि वर्तते नायम्' इति तदा ते तथा प्रतिपद्यन्तै, न; तदापि संदेहात्-"किं प्रतिवादिना योर्थों निश्चितः स एवास्य मनसि ३० वर्तते शब्देन तु वदति नायमों मम मनीति किन्त्वन्य एव-यों मया प्रतिपाद्यते, उतायमेव, इति न निश्चयहेतुः। दृश्यन्ते ह्यने १ वादिना। . २ पत्रं गृहीत्वा। ३ पत्रात् । ४ धाष्ात् । ५ पत्रस्य । ६ स्वीकर्तव्यः । ७ वादी। ८ प्रतिवादिनिगद्यमानार्थस्य वादिचेतसि स्फुरणास्फुरणप्रकारेण। ९ इति चेदिति शेषः ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy