________________
सू० ४.१०] समवायपदार्थविचारः ६११ त्यादेः सल्वन्धत्वानुपङ्गात् । नापि सम्बन्धबुझुत्पादकः; लोचनादेरवि तत्वप्रसक्तेः। नापि सम्बन्धबुद्धिविषयः सम्बन्धसम्बन्धिःलोरेकज्ञानविषयत्वे सम्बन्धिनोवि तद्रूपतानुपङ्गात् । न च प्रतिविषयं ज्ञानभेदः, मेवकज्ञानामावलङ्गात् ! __ अथेहवुद्धौ सनवायः प्रतिभासते; ने; इहबुद्धरधिकरणाध्य-५
सायरूपत्वात् । न धान्यस्मिन्नातारे प्रतीयमानेऽज्याकारोर्थः कल्पचितुं युक्तोतिभलात् ।
अथ समदायबुद्ध्यालो प्रतीयते; तन्न; लमवायबुद्धरसन्नवात् । नहि एते तन्तकः, अयं पटः, अयं च समवायः' इत्यन्योन्यविविक्तं त्रितयं वहि ह्याकारतया कस्याञ्चित्प्रतीतौ प्रदीयते तथातु-१० भवाभावात्।
सर्वसमवाय्यानुगतैकखभावो ह्यसौ तत्र प्रतिभासेत, तद्व्यावृत्तखभावो का? न तावत्तद्व्यावृत्तस्वभावः; सर्वतो व्यावृत्तस्वभावस्यान्यासम्वन्धित्वेन गगनाम्भोजवत्समवायत्वानुपपत्तेः। नापि तद्नुगतैकखभावः, सामान्यादेरपि समवायत्वानुपङ्गात् । १५ न चाखिलसमवाय्यऽप्रतिभासे तदनुगतस्वभावतयासौ प्रत्यक्षेण प्रत्येतुं शक्यः । अथानुगतव्यावृत्तरूपव्यतिरेकेण सम्वन्धरूपतयासौ प्रतीयते; तन्न; लम्बन्धरूपतायाः प्रागेव तोत्तरत्वाद् । __ यदप्युक्तम्-इह तन्तुषु पटः' इत्यादीहप्रत्ययः सम्वन्धकार्याऽबाध्यमानेहप्रत्ययत्वादिह कुण्डे द्धीत्यादिप्रत्ययवदित्यनुमाना-२० चासौ प्रतीयते' इत्यादि; तदप्यसमीक्षिताभिधानम् ; हेतोराश्रयासिद्धत्वात् । तदसिद्धत्वं च 'इह तन्तुषु पटः' इत्यादिप्रत्ययस्य धर्मिणोऽसिद्धः । अप्रसिद्ध विशेषणश्चार्य हेतुः; 'पटे तन्तवो वृक्षे शाखाः' इत्यादिरूपतया प्रतीयमानप्रत्ययेन 'इह तन्तुपु पटः' इति प्रत्ययस्य वाध्यमानत्वात् । खरूपासिद्धश्वायम्; तन्तुपटप्रत्यये २५
१ आदिपदेन प्रकाशादेश्च, लोचनादिरपि वस्तुषु सम्बन्धबुद्धिं जनयति । २ प्रतिविषयं ज्ञानभेदात्कथं सम्बन्धिनोरेकशानविषयत्वं यतः सम्बन्धिनोरपि सम्बन्धरूपता स्यादित्याशङ्कायामाह । ३ इति चेदिति शेषः। ४ समवायस्याधाराधेयभावलक्षणसम्बन्धाकारोल्लेखित्वात्समवाय इति न घटते । ५ इहेति बुद्धेरपि सम्बन्धप्रत्ययत्वं कुतो न स्यादित्युक्त सत्याह । ६ अधिकरणलक्षणेथें । ७ सम्बन्धलक्षणः। ८ घटप्रतिमासे पटप्रतिभासप्रसङ्गात् । ९ कोयं सम्बन्धो नाम ? किं सम्बन्धत्वजातियुक्तः इत्यादिरीत्या। १० प्रतिवादिनं प्रति । ११ अवयविनि। १२ इह तन्तुषु पट इति अवयवेष्ववयविनो वृत्तिद्वारेण प्रत्ययोत्पत्तिर्यथा तथेह पटे तन्तवो वृक्षे शाखा इत्यवयविष्ववयवानां वृत्तिद्वारेणापि प्रत्ययोत्पत्तिर्लोकप्रसिद्धैव यतः ।