SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ ६०६ प्रमेयकमलमार्तण्डै [४. विषयपरि० नापि तन्तुहेतुकः पटहेतुको वा; तेत्र 'तन्तवः, पटः' इति वा प्रत्ययप्रसङ्गात् । नापि वासनाहेतुकः तस्याः कारणरहितायाः सम्भवाभावात् । पूर्वज्ञानस्य तत्कारणत्वे तदपि कुतः स्यात् ? तत्पू. वैवासनातश्चेत् ; अनवस्था। ज्ञानवासनयोरनादित्वादयमदोषश्चेत्। ५न एवं नीलादिसन्तानोन्तरवसन्तानसंविद्वैतादिसिद्धेरप्यभावानुषङ्गात् , अनादिवासनांवशादेव नीलादिप्रत्ययस्य स्वतोऽवभासस्य च सम्भवात् । नोपि तादात्म्यहेतुकोयम् ; तादात्म्यं ह्येकत्वम् , तत्र च सम्वन्धाभाव एव स्यात् द्विष्ट(ष्ठ)त्वात्तस्य । न च तन्तुपटयोरेकत्वम् । प्रतिभासमेदाद्विरुद्धधर्माध्यासात् परिमाणसंख्या१० जातिभेदाच घटपटवत् । नापि संयोगहेतुकःयुतसिद्धेष्वेवार्थेषु संयोगस्य सम्भवात् । न चात्र समवायपूर्वकत्वं साध्यते येन दृष्टान्तः साध्यविकलो हेतुश्च विरुद्धः स्यात् । नापि संयोगपूर्वकत्वं येनाभ्युपगमविरोधः स्यात् । किं तर्हि ? सम्वन्धमात्रपूर्वकत्वम् । तस्मिंश्च सिद्धे परिशेषात्समवाय एव तजनको भविष्यति। १५ त(य)चेम्-'विवादास्पदमिदमिहेति ज्ञानं न समायपूर्व कमबाधितेहज्ञानत्वात् इह कुण्डे दधीतिज्ञानवत्' इति विशेषे(ष) विरुद्धानुमानम्, तत्सकलानुमानोच्छेदकत्वादनुमानवादिना न प्रयोक्तव्यम्। ___ यच्चोच्यते-इदमिहेति ज्ञानं न समवायालम्वनम् ; तत्सत्यम्। २० विशिष्टाधारविषयत्वात् । न हि 'इह तन्तुषु पटः' इत्यादीहप्रत्ययः केवलं समवायमालम्वते; समवाय विशिष्टतन्तुपटालम्बनत्वात् । वैशिष्ट्यं चानयोः सम्बन्ध इति । १ तन्त्वादौ। २ सौगतं प्रत्याह। ३ विकल्पशानाद्वासना वासनातो विकल्पशानमिति बीजाकरवत् । ४ सन्तानान्तरं च स्वसन्तानश्च तो नीलादीनां ग्राहको नीलसन्तानान्तरस्वसन्तानौ च स्वसंविदद्वैतादिश्च ज्ञानाद्वैतादिश्चेत्यर्थः, तेषां सिद्धिरिति वाक्यम् । ५ नीलादेः समुत्पद्यमानो नीलं नीलमिति प्रत्ययः सन्नव समुत्पद्यते विद्यमानान्नीलादेः समुत्पद्यमानत्वान्न तु कल्पनाशिल्पिकल्पितवासनातः समुत्पद्यमानः सन्समुत्पद्यते। ६ ततोनादिवासनाहेतुकत्वमस्य प्रत्ययस्य नेत्यर्थः । ७ कुतः। ८ न तु नीलादेः। ९ आदिना सन्तानसंग्रहः । १. अन्यतोवभासमाने द्वैतप्रसक्तिस्तन्निरासार्थ स्वतो विशेषणम्। ११ संविदद्वतस्य । १२ जैनमतमाशङ्कयाह । १३ सम्बन्धमात्रे साध्ये सम्बन्धविशेषसाधनात् । १४ किन्तु संयोगपूर्वकम् । १५ विशेषणसमवायपूर्वकत्वेन विरुद्धमसमवायपूर्वकत्वं तस्यानुमानम् , विशेषविरुद्धा. नुमाने इदमुदाहरणं पर्वतः पर्वतस्थेनाग्निनाग्निमान्न भवति धूमवत्स्वान्महानसवदिति । १६ पर्वतोनिमान्धूमवत्त्वादित्यादेः सम्यगनुमानस्य यदुच्छेदकानुमानं तस्य वक्तुमशक्यत्वादिति भावः। १७ जैनादिना । १८ जैनादिना । १९ तस्य शानस्य । '
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy