SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ ५१० प्रमेयकमलमार्तण्डे ४. विषयपरि० क्रमेण भाव एकत्र वर्तमानोन्य निस्पृहः। तेदभावेपि तैद्भावात्सम्बन्धौ नैकवृत्तिमान् ॥ ८॥ यद्यपेक्ष्य तयोरेकमन्यत्रासौ प्रवर्त्तते । उपकारी ह्यपेक्ष्यः स्यात्कथं चोपकरोत्यसन् ॥९॥ यद्येकार्थाभिसम्बन्धात्कार्यकारणता तयोः। प्राप्ता द्वित्वादिसम्बन्धात्सव्येतरविषाणयोः॥ १० ॥ द्विष्ठो हि कश्चित्सम्बन्धो नातोन्यत्तस्य लक्षणम् । भावाभावोपधिोर्गः कार्यकारणता यदि ॥ ११॥ योगोपाधी न तावेव कार्यकारणतात्र किम् । भेदाच्चेन्नन्वऽयं शब्दो नियोक्तारं समाश्रितः॥१२॥ पश्यन्नेमदृष्टस्य दर्शने तैदर्शने। अपश्यत्कार्यमन्वेति विना व्याख्यातृभिर्जनः॥१३॥ दर्शनादर्शने मुक्त्वा कार्यवुद्धरसम्भवात् । कार्यादिश्रुतिरप्यत्र लाघवार्थ निवेशिता ॥ १४ ॥ तद्भावाभावात्तत्कार्यगतिर्याप्यनुवर्ण्यते। सङ्केतविषयाख्या सा सानादेोगतिर्यथा ॥ १५॥ भावे भाविनि तद्भावो भाव एव च भावितो। प्रसिद्ध हेतुफलते प्रत्यक्षानुपलम्भतः ॥ १६ ॥ एतावन्मात्रतत्त्वार्थाः कार्यकारणगोचराः। विकल्पा दर्शयन्त्यर्थान् मिथ्यार्थी घटितानिव ॥ १७॥ भिन्ने का घेटनाऽभिन्ने कार्यकारणतापि का। भावे ह्यन्यस्य विश्लिष्टौ श्लिष्टौ स्यातां कथं च तौ ॥ १८ ॥ संयोगिसमवाय्यादि सर्वमेतेन चिन्तितम् । अन्योन्यानुपकाराच न सम्बन्धी च तादृशः॥ १९ ॥ जननेपि हि कार्यस्य केनचित्समवायिना। समवायी तदा नासौ न ततोतिप्रसङ्गतः ॥ २०॥ तयोरनुपकारेपि समवाये परत्र वा। सम्वन्धो यदि विश्वं स्यात्समवायि परस्परम् ॥ २१॥ संयोगजननेपीष्टौ ततः संयोगिनौ न तौ। २० - १ कार्ये कारणे वा । २ तयोः कार्यकारणयोः । ३ तस्य सम्बन्धस्य । ४ सम्बन्धः। ५ नरम् । ६ कारणम् । ७ कार्यस्य । ८ तस्य कारणस्य । ९ तस्य कारणस्य । १० तस्य-कारणस्य। ११ साधनात् । १२ कार्यता। १३ अन्वयव्यतिरेकतः । १४ सम्बन्धः। १५ सम्बन्धस्य । १६ समवायिनोः। १७ तहीति शेषः। १८ कुतः १ यतः।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy