SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ सू० ३११०१] अन्विताभिधानवादः __ अन्ये मन्यन्ते- पदान्येव पदार्थप्रतिपादनपूर्वकं वाक्याथोववोध विधानानि वाक्यव्यपदेशं प्रतिपद्यन्ते ।। "पदार्थानां तु मूलत्वमिष्टं तद्भावनावर्तः।" मी० लो० वाक्या० श्लो० १११] "पदार्थ पूर्वकस्तस्माद्वाक्याायमवस्थितः मी० श्लो. वाक्या लो० ३३६] इत्यभिधानात् तेयन्यसपविलपवेशन्यायन्य लक्षामेवानुसरन्ति; अन्योन्यापेक्षानाकाङ्क्षाक्षरपदसमुदायस्य वाक्य वेन तैरप्यभ्युपगमात् । __ यदि च पदान्तरार्थैरन्विंतानीमेवार्थानां पदैरभिधानात्पदार्थ-१० प्रतिपत्तेर्वाक्यार्थ तिपत्तिः स्यात् । तदा देवदत्तंपदेनैव देवदत्तार्थस्य गमभ्याजेत्यादिपदवाक्यार्थरन्वितस्याभिधानाच्छेपपदोचारणवैयर्थ्यम् । प्रथमपैदस्यैव च वाक्यरूपताप्रसङ्गः। यावन्ति वा पदानि तावतां वाक्यत्वं यावन्तश्च पदार्थास्तावतां वाक्यार्थत्वं स्यात् । अविवक्षितपदार्थव्यवच्छेदार्थत्वान्न गाम्' इत्यादि-१५ पदोच्चारणवैयर्थ्यम् : इत्यत्राप्यांवृत्त्या वाक्यार्थप्रति पत्तिः स्यान्प्रथमपदेनाभिहितस्य द्वितीयादिपदाभिधेयरन्वितवार्य व द्वितीयादिपदैः पुनः पुनः प्रतिपादनात् । अथ द्वितीयादिपैदैः स्वार्थस्य प्रधानभावेन पूर्वोत्तरपदाभिधेयार्थैरन्वितस्याभिधानं नौद्यपदेन अंतोयमदोषः; तर्हि यावन्ति २० पदानि तावन्तस्तदर्थाः पदान्तराभिधेयार्थान्विताः प्राधान्येन प्रतिपत्तव्या इति तावत्यो वास्यार्थप्रतिपत्तयः कथं न स्युः? १ भट्टप्राभाकराः । २ अवयवार्यप्रतिपत्तिपूर्वकत्वाद्वाक्याथै प्रतिपत्तेः । ३ कारणत्वं वाक्यार्थ प्रति । ४ वाक्यार्थस्य । ५ पिपीलिकाधुपद्रवमयाद्विलपरित्यागे भ्रनित्वा पुनरपि तत्रैव प्रवेशो यथा तथानिच्छया स्वीकारोन्धसर्पबिलप्रवेशन्यायः। ६ जैनोस । ७ वाक्यविचारानन्तरं वाक्यार्थ विचारयन्नाह । ८ गामित्यादि पदान्तराधैः । ९ सम्बद्धानाम् । १० देवदत्तलक्षणोों गामित्यादिपदार्थैरन्वितो गामित्यादिपदार्थाश्च पूर्वोत्तरपदार्थैरन्विता भवन्ति। ११ सर्वथा। १२ केवलैर्देवदत्तादिकैः । १३ एकेन । १४ गामभ्याज शुक्लां दण्डेनेति । १५ पूर्वपदार्थस्योत्तरपदाथैः सर्वथान्वितत्वात् । १६ तथा च। १७ देवदत्तेति । १८ विवक्षिताद् देवदत्त इत्युक्ते गामभ्याज शुक्लां दण्डेनेत्यादिपदार्थादविवक्षितो देवदत्तेत्युक्ते पठ गच्छ याहि पिवेत्यादि पदार्थः तस्य व्यवच्छेदार्थत्वात् । १९ पुनः पुनः प्रवृत्तिरावृत्तिः । २० एकस्यैवार्थस्य । २१ देवदत्तपदापेक्षया गामभ्याज शुक्लां दण्डेनेति पदैः। २२ द्वितीयादिपदार्थस्याभिधानं प्रधानभावेन । २३ न द्वितीयादिपदार्थस्याभिधानं प्रधानभावेन यतः ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy