SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ सू० ३९९ शब्दनित्यत्ववादः यच्च सादृश्ये दूषणमुक्तम्"तथा भिन्नमभिन्नं वा सादृश्यं व्यक्तितो भवेत्। एवमेकमनेकं वा नित्यं वानित्यमेव वा ॥१॥ भिन्ने चैकत्वनित्यत्वे जातिरेव प्रकल्पिता। व्यत्यऽनन्यदथैकं च सादृश्यं नित्यमिष्यते ॥२॥ ५ व्यक्तिनित्यत्वमापन्नं तथा सत्यलंदीहितम् ।। [भी० श्लो० शब्दनि० श्लो० २७१-२७३] इत्यादिः तदप्ययुक्तम् । खहेतोरेकस्य हि यादृशः परिणामस्तादृश एवापरस्य सादृश्यम् , न तु स एव । स च व्यक्तिभ्यो भिन्नोऽभिनश्च, तथाप्रतीतेः । न च जातिस्तथाभूताः नित्यव्यापित्वेनाभ्यु-१० पगमात् । तथाभूताश्चास्याः सामान्यनिराकरणे निराकरिष्यमाणत्वात् । ततः प्रवृत्तिमिच्छता लिङ्गाच्छव्दाद्वा न सामान्यमात्रस्य प्रतिपत्तिरभ्युपगन्तव्या। ननु सामान्यस्य विशेषमन्तरेणानुपपत्तितो लक्षितलक्षणया विशेषप्रतिपत्तेन प्रवृत्त्याद्यभावानुषङ्गः, इत्यप्रातीतिकम्; क्रमप्र-१५ तीतेरभावात् । न हि वाचकोद्भूतवाच्यप्रतिभासे प्राक् सामान्यावभासः पश्चाद्विशेषप्रतिभास इत्यनुभवोस्ति । किञ्च, सामान्याद्विशेषः प्रतिनियतेन रूपेण लक्ष्येत, साधारणेन वा? न तावदाद्यः पक्षः प्रतिनियतरूपतयाऽस्याऽप्रतीतेः। न हि शब्दोच्चारणवेलायां जातिपरिमितो विशेषोऽसाधारण-२० रूपतयाऽनुभूयते प्रत्यक्षप्रतिभासाऽविशेषप्रसङ्गात् । प्रतिनियतरूपेण जातेरविनाभावाभावाच्च कुतस्तया तस्य लक्षणम् ? नापि द्वितीयः, साधारणरूपतया प्रतिपन्नस्यापि विशेषस्यार्थक्रियाकारित्वाऽसामर्थ्येन प्रवृत्त्यहेतुत्वात्, प्रतिनियतस्यैव रूपस्य तत्र सामोपलब्धेः । पुनरपि साधारणरूपतातो विशेष-२५ प्रतिपत्तावनवस्था स्यात् । साधारणरूपतया चातो विशेष १ तथाशब्दः स्वग्रन्थापेक्षया दूषणान्तरसमुच्चये। २ अनेकं सादृश्यं चेत्तरिक नित्यमनित्यं वा? अनित्यं चेन संबन्धप्रतिपत्तिः । नित्यं चेत्तदैकेनैव सादृश्येनार्थप्रतिप्रतिपत्तेरनेकनिष्ठसादृश्यपरिकल्पनं व्यर्थम् । ३ परोक्तौ परिहारमाह । ४ अस्माभिजनैः । ५ धूमादेः । ६ धूमादेः । ७ सादृश्यपरिणामः । ८ मिन्नाभिन्नत्वप्रकारेण। ९ भिन्नाभिन्नरूपा। १० परेण त्वया। ११ सामान्यस्थानुमेयरूपत्वे प्रवृत्तिर्न घटते यतः । १२ सामान्यस्य विशेषनिष्ठत्वात् । १३ सामान्यजनितप्रतिपत्त्या। १४ सामान्यस्य नित्यसर्वगतत्वात् । १५ पूर्वोकस्य समर्थनमेतत् । १६ अन्यथेति शेषः । १७ शानम् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy