SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ कमलमार्त्तण्डे [ ३. परोक्षपरि० यदि नाशिनिनित्ये वा विनाशिन्येव वा भवेत् ॥ १ ॥ शब्दे वाचला तो दूषणमुच्यताम् । फलवद्व्यवहाराङ्गभूतार्थप्रत्ययाङ्गता ॥ २ ॥ विफलत्वेन शब्दस्य योग्यत्वादवगम्यते । परीक्षमाणस्तेनस्य युक्त्या नित्यविनाशयोः ॥ ३ ॥ सें धर्मोऽभ्युपगन्तव्यो यः प्रधानं न बाधते । नुरोधेन प्रधानलबाधनम् ॥ ४ ॥ युज्यते नाशिपक्षे च तदेकान्तात्प्रसज्यते । नार्थसम्बन्धः शब्दो भवति वाचकः ॥ ५ ॥ १० तथा च स्यादपूर्वोपि सर्वः सर्व प्रकाशयेत् । सम्बन्धदर्शनं चस्य नाऽनित्यस्योपपद्यते ॥ ६ ॥ सम्बन्धज्ञानैसिद्धिश्वेवं कालान्तरस्थितिः । अन्यस्मिन् ज्ञातसम्वन्धे न चान्यो वाचको भवेत् ॥ ७ ॥ गोशन्दे ज्ञातसम्वन्धे नाऽश्वशब्दो हि वाचकः ।" मी० श्लो० शब्दनि० लो० २३७-२४४] इति । अथ विभिन्नदेशादिर्तयोपलभ्यमानत्वाद्गकारादीनां नानात्वाऽनित्यत्वे साध्येते; तन्नः अनेकप्रतिपत्तृभिर्विभिन्नदेशादित्योपलभ्यमानेनादित्येनानेकान्तात् । विभिन्नदेशादितयोपलम्भश्चैषां व्यञ्जकध्वन्यधीनो, न स्वरूपभेदनिवन्धनः । तदुक्तम् "नित्यत्वं व्यापकत्वं च सर्ववर्णेषु संस्थितम् । प्रत्यभिज्ञानतो मीनाद्वाधसेङ्गमवर्जितात् ॥ १ ॥" [ BED १५ २० ४०६ ] १ अर्थापत्तिरेवास्तां तथाप्यन्यथासिद्धत्वमन्यथव सिद्धत्वं वा स्यादित्युक्ते आह । २ उभयात्मके । ३ केवलेऽनित्ये । ४ नित्यानित्यात्मके केवलेऽनित्ये शब्दे वाचकसामर्थ्यस्य वर्त्तमानात् । ५ न चैवमिति भावः । ६ फलवान्श्चासौ प्रवृत्तिनिवृत्ति - लक्षणव्यवहारश्च तस्याङ्गभूतं कारणभूतं च तदर्थप्रत्ययश्च तस्याङ्गता कारणता शब्दस्य । ७ अन्यथा । ८ हेतुना । ९ अर्धप्रतीतिलक्षणफलराहित्ये । १० अर्धप्रतिपत्तिः । ११ उक्तप्रकारेण सफलत्वमायातं शब्दस्येति फलं भवतु को दोष इत्युक्ते आह परीक्षेत्यादि । १२ फलवत्वं सिद्धं शब्दस्य येन कारणेन । १३ द्वयो योर्मध्ये | १४ नित्यफललक्षणः । १५ नित्यधर्मस्य फलम् । १६ नित्यत्वं बाधकं भविष्यति प्रधानफलस्येत्युक्ते आह न हीत्यादि । १७ कारण । १८ भावेन । १९ लक्षणतः । २० अर्थप्रतीतिलक्षणमुख्यफलस्य । २१ नित्यपक्षवनाशिपक्षेपि प्रधानफलबाधनं नास्तीत्युक्ते आह । २२ नियमेन । २३ अज्ञातार्थं । २४ शब्दस्य । २५ गृहीतसम्बन्ध एव प्रशक्तस्त्वित्याह । २६ अवश्यम् । २७ शब्दस्य काला-. न्तरस्थितिपक्षे । २८ आदिना कालः । २९ गादयो धर्मिणो नना अनित्याश्च भवन्ति विभिन्नदेशकालत्वादित्यनुमानेन । ३० प्रमाणात् । ३१ संगमः=संबन्धः । I
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy