SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ ३८८ प्रमेयकमलमार्तण्डे .. ३. परोक्षपारिक नास्त्यत्र शिंशया वृक्षाऽनुपलब्धेः ॥ ८ ॥ कार्यनुपलब्धिय॑थानास्त्यत्रा प्रतिबद्धसामोऽग्निधूमानुपलब्धेः ८१ नास्त्यत्र धूमोऽनग्नेः ॥ ८२ ॥ ५ इति कारणानुपलब्धिः । न भविष्यति मुहूर्तान्ते शकटं कृत्तिकोदया नुपलब्धेः ॥ ८३॥ इति पूर्वचरानुपलब्धिः । नोदगाद्भरणिर्मुहूर्त्तात्प्राक् तत एव ॥ ८४ ॥ १० कृत्तिकोयानुपलब्धेरेव । इत्युत्तरचरानुपलब्धिः । नास्त्यत्र समतुलायामुन्नामो नौमानुपलब्धेः ८५ इति सहचरानुपलब्धिः । अथानुपलब्धिः प्रतिषेधसाधिकैवेति नियमप्रतिषेधार्थ विरुद्धत्याद्याह१५ विरुद्धानुपलब्धिः विधौ त्रेधा विरुद्धकार्य कारणखभावानुपलब्धिभेदात् ॥ ८६ ॥ विधेयेने विरुद्धस्य कार्यादेरनुपलब्धिर्विधौ साध्ये सम्भवन्ती त्रिधा भवति-विरुद्धकार्यकारणस्वभावानुपलब्धिभेदात् । तत्र विरुद्धकार्यानुपलब्धियथा२० अस्मिन्प्राणिनि व्याधिविशेषोस्ति निरामय चेष्टानुपलब्धेः॥ ८७॥ आमयो हि व्याधिः, तेन विरुद्धस्तद्भावः, तत्कार्या विशिष्टचेष्टा तस्या अनुपलब्धियाधिविशेषास्तित्वानुमानम् । विरुद्धकारणानुपलब्धिर्यथा२५अस्त्यत्र देहिनि दुःखमिष्टसंयोगाभावात् ।।८८॥ १ नमन । २ साध्येन। ३ एतेषागनुपलब्धयः ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy