________________
सू० ३।१५] पूर्ववदाद्यनुमानत्रैविध्यनिरासः ३६५ निरालम्वनाः प्रत्ययत्वात्स्वप्नप्रत्ययवत् , ईश्वरः किञ्चिन्झो रागादिमान्वा वक्तृत्वादिभ्यो रथ्यापुरुपवत्' इत्यादेर्गमकत्वं स्यात् केवलान्वयस्यात्र मुलमत्वात् । ननु लव न सत्त्वादिकं क्षणिकत्वादिना व्याप्तम् आत्मादी क्षणिकत्त्वाइसत्त्वात् तन्नतदसत्त्वे तत्रार्थक्रियाऽसत्वात् सत्त्वं न स्यात् ।
किन्न, घटादिष्टान्ते सत्त्वादिकं क्षणक्षया सति दृष्टमपि यदि कचित्तभावेपि स्वान्न तार्हे बहितिरन्वया, लक्षणयुक्त वाधासम्भवे तल्लक्षणमेव दूपितं स्यात् ।
अथ सकलव्याप्तिरन्वयः; ननु केयं सकलव्याप्तिः ? 'दृष्टान्तधर्मिणीव साध्यधर्मिण्यन्यत्र च साध्येन साधनस्य व्याप्तिः सा १० इति चेत् ; सा कुतः प्रतीयताम् ? प्रत्यक्षतः, अनुमानाद्वा? प्रत्यक्षतश्चेत् : किमिन्द्रियात् , मानसाद्वा? न तावदिन्द्रियात्; चक्षु. रादेरिन्द्रियस्य सकलसाध्यसाधनार्थसन्निकर्षवैधुर्य तदनुपपत्तेः। न हि तद्वैधुर्य तद्युक्तम् “इन्द्रियार्थसन्निकोत्पन्नमव्यपदेश्यमऽव्यभिचारि व्यवसायात्मकं ज्ञानं प्रत्यक्षम्" [ न्यायसू० शश४] १५ इत्यभिधानात् । तस्य तत्सन्निक वा प्राणिमात्रस्याशेषज्ञत्वप्रसझान्न कश्चिदीश्वराद्विशेष्येत ।
ननु साध्यसाधनयोः साकल्येन ग्रहणं लकलव्याप्तिग्रहणम् । साध्यं चाग्निसामान्यं साधनं च धूमसामान्यम् , तयोश्चानवयंव. योरेकंत्रापि साकल्येन ग्रहणमस्ति, विशेषप्रतिपत्तिस्तु सर्वत्र २० पक्षधर्मताबलादेवेति चेत् । तहि क्षणिकत्वादि साध्यम् , सत्त्वादि साधनम् , तयोश्चानवयवयोः प्रदीपादौ संहदर्शनादेव सकलव्याप्तिग्रहः किन्न स्यात् ? मानसप्रत्यक्षादपि व्याप्तिप्रतिपत्तावयमेव दोपः। तन्न प्रत्यक्षतः लकलव्याप्तिग्रहः। नाप्यनुमानतोऽनवस्थाप्रसङ्गात् ।
सामान्यस्य च साध्यत्वे साधनवैफल्यम् तत्राविवादात् , व्याप्तिग्रहणकाल एवास्य प्रसिद्धः । कथमन्यथा सामान्यधर्मयोः साकल्येन व्याप्तिर्निर्णीता स्यात् ?
१ यौगं प्रति । २ लक्षणन् । ३ लक्ष्यम् । ४ सत्त्वादिलक्षणे हेतौ। ५ बहिाप्तिरूपस्यान्वयस्य कथं बाधासम्भवः ? आत्मादौ क्षणिकत्वाभावेपि सत्त्वमस्ति यतः। ६ सकलेपु साध्यसाधनेषु । ७ व्यत्यन्तरेषु । ८ अशब्दजम् । ९ सकलयोः। १० अनुमाने। ११ अनुमाने। १२ हेतोः । १३ निरंशयोः। १४ युगपत् । १५ पर्वतोग्निमान्धूमवत्त्वादिति सत्यानुमाने धूमोग्निकार्य तदन्वयव्यतिरेकानुविधायित्वादित्यनेनानुमानेन व्याप्तिः प्रतीयते इत्यादिप्रकारेण । १६ साध्यसामान्यस्य । १७ व्याप्तिग्रहणकाले साध्यसामान्यस्य सिद्धिर्नास्ति चेत् । १८ साध्यसाधनयोः।