SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ सू० ३.१५] हेतोः पाञ्चरूप्यनिरासः ३६१ अथान्यतरस्यात्र स्वसाध्याविनाभाववैकल्यम् । तथाप्यत एवास्यागमकतेति किं तत्प्रतिपादनप्रयासेन ? किञ्च, नित्यधर्मानुपलब्धिः प्रसज्यप्रतिषेधरूपा, पर्युदासरूपा वा शब्दानित्यत्वे हेतुः स्याद ? तत्रायः पक्षोऽयुक्तः, तुच्छाभावस्य साध्यासापकत्वान्निपिद्धत्वाच्च । द्वितीयपक्षे तु अनित्यधर्मोप-५ लब्धिरेव हेतुः, सा च शब्दे यदि सिद्धा कथं नानित्यतासिद्धिः? अथ तेञ्चिन्तासम्बन्धिपुरुपेगासौ प्रयुज्यत इति त्रासिद्धाः तर्हि कथं न सन्दिग्धो हेतुर्वा दिन प्रति प्रतिवादिनस्त्वसौ स्वरूपासिद्ध एव; नित्यधर्मोपलब्धेस्तत्रास्य सिद्धेः । तन्न पञ्चरुषत्वम्प्यस्य लक्षगं घटते अवाधितविषयत्वादेर्विचार्यमाणस्यायोगात्पक्ष- १० धर्मत्वादिवत्। यदि चैकस्य हेतोः पक्षधर्मत्वाद्यनेकधर्मान्मकत्वमिष्यते, तदाऽनेकान्तः समाश्रितः स्यात् । न च यदेव पक्षधर्मस्य सपने एव सत्त्वम् तदेव विपक्षात्सर्वतोऽसत्त्वमित्यभिधातव्यम् । अन्वयंव्यतिरेकयोर्भावाभावरूपयोः सर्वथा तादात्म्यायोगात्, तत्त्वे वा १५ केवलान्वयी केवलव्यतिरेकी वा सर्वो हेतुः स्यात् , न त्रिरूपवान् । व्यतिरेकस्य चाभावरूपत्वाद्धतोत्तद्रूपन्देऽभावकयो हेतुः स्यात्। न चौमावस्य तुच्छरूपत्वात्स्वसाध्येन धर्मिणा सँम्वन्धः । यदि च सपक्ष एव सत्त्वं विपक्षासत्त्वम् न ततो भिन्नम् ; तर्हि तदेवास्यासाधारणं कथं स्यात् ? वस्तुभूतान्याँभावमन्तरेण प्रतिनियतस्या-२० स्याप्यत्रासम्भवात् । अथ ततस्तदन्यधर्मान्तरम् । ताकस्यानेकधर्मात्मकस्य हेतोस्तथाभूतसाध्याविनामावित्वेन निश्चितस्य अनेकान्तात्मकार्थप्रसाधकत्वात् कथं न परोपन्यस्तहेतूनां विरुद्धता ? एकान्तविरुद्धनानेकान्तेन व्याप्तत्वात् । किञ्च, परैः सामान्यरूपो हेतुरुपादीयते, विशेषरूपो वा, उभ-२५ यम् , अनुभयं वा ? सामान्यरूपश्चेत् । तत्किं व्यक्तिभ्यो भिन्नम् , अभिन्नं वा? भिन्नं चेतन: व्यक्तिभ्यो भिन्नस्य सामान्यस्याऽप्रति १ द्वयोर्मध्ये एकस्याद्यस्य । २ प्रकरण। ३ नित्यधर्मानुपलब्धेरनित्यत्वं प्रतिपाद. यामः । अनित्यधर्मानुपलब्धेनित्यत्वं साधयामः इति । ४ शब्दे धर्मिणि । ५ शब्दे । ६ असत्प्रतिपक्षत्वस्य च। ७ हेतोः। ८ सपक्षे सत्त्वम् । ९ विपक्षेऽसत्त्वम् । १. अस्मिन्पक्षे व्यतिरेकस्यान्वयरूपत्वे तादात्म्यम् । ११ अत्र पक्षे अन्वयस्य व्यतिरेकरूपित्वे तादात्म्यम् । १२ केवलव्यतिरेकीत्यस्मिन्पक्षे। १३ हेतुरूपस्य । १४ अभावपक्षे हेतोः। १५ यसः। १६ भिन्न । १७ यसः। १८ विपक्षासत्त्वलक्षणम् । १९ वैशेषिक। प्र. क० मा० ३१
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy