SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ ३२६ प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० तया सम्यक्त्वेन वक्ष्यमाणत्वात् । नित्यानित्यत्वयोर्विधिप्रतिषेधरूपत्वादभिन्ने धर्मिण्यभावः इत्याद्यप्ययुक्तम् प्रतीयमाने वस्तनि विरोधासिद्धेः । न च येन रूपेण नित्यत्वविधिस्तेनैवानियत्वविधिः, येनैकत्र विरोधः स्यात्; अनुवृत्त-व्यावृत्ताकारतया नित्या५ नित्यत्व विधेरभ्युपगमात् । विभिन्नधर्मनिमित्तयोश्च विधिप्रतिपेधयोनैकत्र प्रतिषेधः अतिप्रसङ्गात् । न चानुवृत्तव्यावृत्ताकारयोः सामान्यविशेपरूपतयाऽऽत्यन्तिको भेदः, पूर्वोत्तरकालमा. विखपर्यायतादात्म्येनावस्थितस्यानुगताकारस्य बाह्याध्यामिका र्थेषु प्रत्यक्षप्रतीतौ प्रतिभासनादित्यग्रे प्रपञ्चयिष्यते । १० स्वदेशादिषु सत्त्वं परदेशादिष्वसत्त्वं च वस्तुनोऽभ्युपगम्यते एवेतरेतराआवात् ; इत्यप्यसमीक्षिताभिधानम् ; इतरेतराभावस्य घटादभेदे तद्विनाशे पटोत्पत्तिप्रसङ्गात् पटाभावस्य विनष्टत्वात । अथ घटाद्भिन्नोऽसौ; तर्हि घटादीनामन्योन्यं भेदो न स्यात। यथैव हि घटस्य घटाभावाद्भिन्नत्वाद् घटरूपता तथा पटादेरपि १५ स्यात् । नाप्येषां परस्पराभिन्नानामभावेन भेदः कर्तुं शक्यःः भिन्नाभिन्नभेदकरणे तस्याकिञ्चित्करत्वप्रसङ्गात् । नापि भेदव्यवहारः; खहेतुभ्योऽसाधारणतयोत्पन्नानां सकलभावानां प्रत्यक्षे प्रतिभासनादेव भेदव्यवहारस्यापि प्रसिद्धः। प्रतिक्षिप्तश्चेतरेतराभावः प्रागेवेति कृतं प्रयासेन । २० कार्यान्तरेषु चाऽकर्तृत्वं न प्रतिषिध्यते; इत्याद्यप्यसारम्; एकान्तपक्षे कार्यकारित्वस्यैवासम्भवात् । यच्च मुक्तावप्यनेकान्तो न व्यावर्त्तते; तदिष्यते एव । अनेकान्तो हि द्वेधा-क्रमानेकान्तः, अक्रमानेकान्तश्च । तत्र क्रमानेकान्तापेक्षया य एव प्रागमुक्तः स एवेदानीं मुक्तः संसारी २५चेत्यविरोधः। अनेकान्तेऽनेकान्ताभ्युपगमोप्यदूषणमेव; प्रमाण १ अनेकान्तसिद्धौ। २ एकस्मिन् । ३ नित्यानित्यात्मकतया। ४ वसः । ५ अन्यथा । ६ कर्तृत्वाकर्तृत्वधर्मयोरेकत्र धर्मिणि प्रतिषेधप्रसङ्गात् । ७ अनेकान्तसिद्धौ। ८ घटे पटाभावः पटे घटाभाव इतीनरेतराभावः। ९ कपालेषु। १० घटे। ११ घटाभावाद्भिन्नरूपत्वाद् घटरूपता। १२ बसः। १३ अभिन्नभेदकरणे पदार्थ एव कृतो भवेद् । भिन्नभेदकरणे पदार्थसार्थम् । १४ अभावकृतः। १५ इतरेतराभावनिराकरणप्रयासेनालम्। १६ अनेकान्त एवेति योसावेकान्तः ( सर्वथा ) सोऽनेकान्ते प्रतिषिध्यते । केन ? द्वितीयानेकान्तपदेन । कथम् ? न विद्यते अनेकान्त एवेति एकान्तो यस्यानेकान्तस्य तस्याभ्युपगमः। १७ अनवस्थादिकम् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy