SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ सू० २।१२] प्रकृतिकर्तृत्ववादः २८९ इतश्चास्ति प्रधान शक्तितः प्रवृत्तेः। लोके हि यो यस्मिन्नर्थ प्रवर्तते स तत्र शक्तः यथा तन्दुवायः पटकरणे, प्रधानस्य चास्ति शक्तिर्थया व्यक्तमुत्पादयति, सा च निराधारा न सम्मवतीति प्रधानास्तित्वसिद्धिः कार्यकारणविभागाचा दृष्टो हि कार्यकारयोविभागः, यथा ५ वृतिका कारण घटः कार्यम् । स च त्पिण्डाविभक्तस्वभावो घटो मधोकादिधारणाहरणलमाथी न तु कृतिएण्डः। एवं नहदादि कार्य दृष्या साध्याल:-'अस्ति प्रधानं यतो महदादिकार्यमुत्पन्नम्' इति । __ इंतश्चास्ति प्रधानं वैश्वरूप्यस्याविभागात् । वैश्वरूप्यं हि लोक-१० त्रयमभिधीयते । तच प्रलयकाले क्वचिदविभाग गच्छति । उक्तं च प्राङ्-'पञ्चजूतानि पञ्चतु तन्मानेप्यविभागं गच्छन्ति' इत्यादि । अविभागो हि नमाविदेशः। यथा क्षीरावस्थायाम् 'अन्यत्क्षीरमन्यदधि' इति विबेको न शक्यते कत्तु तद्वत्प्रलयकाले व्यक्तमिदमव्यकं चेदमिति । अतो मन्यानहेऽस्ति प्रधान यात्र १५ महदाद्यऽविमा गच्छत्तीति । अत्र प्रतिविधीयते-प्रकृत्यात्मने नहदादिभेदानां कार्यतया ततः प्रवृत्तिविरोधः। न खलु यद्यस्मात्सर्वथाऽव्यतिरिक्तं तत्तस्य कार्य कारणं वा युक्तं भिन्नलक्षणत्वात्तयोः । अन्यथा तद्यवस्था सङ्कीर्वत । तथा च यद्भवद्भिर्मूलप्रकृतेः कारणत्वमेव, भूतेन्द्रिय-२० लक्षणपोडशकपणस्य कार्यत्वमेव, वुद्ध्यहङ्कारतन्मात्राणां पूर्वोत्तरापेक्षया कार्यत्वं कारणत्वं वेति प्रतिशत वन्न स्यात् । तथा चेदललइतम् "मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । पोडशकश्च विकारो न प्रकृतिन विकृतिः पुरुषः ॥” २५ [सांख्यका० ३] इति: सर्वेषामेव हि परस्परमव्यतिरेके कार्यत्वं कारणत्वं वा प्रस १ महदादिभेदानाम् । २ कार्यप्रवृत्तिः शक्तिपूर्विका प्रवृत्तित्वात्तन्तुवायप्रवृत्तिवत् । ३ महदादिव्यक्तमेककारणपूर्वकं कार्यरूपत्वाद् घटादिवत् । ४ महदायविभागः क्वचिदाश्रितः अविभागत्वात्क्षीरे दध्याद्यविभागवत् । ५ एकत्वम् । ६ जनैः । ७ प्रकृतेः । ८ प्रधानं महदादेः कारणं न भवति तस्मात्सर्वथाऽव्यतिरिक्तत्वात् । महदादि प्रधानकार्य न भवति तस्मात्सर्वथाऽव्यतिरिक्तत्वात् । ९ मिन्नलक्षणाभावे । १० प्रकृत्यादि कार्यरूपं कार्यरूपान्महदादेरव्यतिरेकात् । प्र. क. मा० २५
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy