________________
२१४
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० प्रध्वंसो नित्यत्वात् , अन्यथार्थान्तरेषु सत्प्रत्ययोत्पत्तिर्न स्यात. तदन्यत्रापि समानम् , समुत्पन्नैककार्यविशेषणतया हमावस्यामा वेपि न सर्वथाऽभावः भावान्तरेप्यभावप्रतीत्यभावप्रसङ्गात । यथा चामावस्य नित्यैकरूपत्वे कार्यस्योत्पत्तिर्न स्यात् तस्य तत्म. ५तिवन्धकत्वात् , तथा सत्ताया नित्यत्वे कार्यप्रध्वंसो न स्यात् तस्यास्तत्प्रतिबन्धकत्वात् । प्रसिद्धं हि प्रध्वंसात्प्राक्प्रध्वंसप्रतिव. ग्धकत्वं सत्तायाः, अन्यथा सर्वदा प्रध्वंसप्रसङ्गात् कार्यस्य स्थितिरेव न स्यात् । यदि पुनर्वलवत्प्रध्वंसकारणोपनिपाते कार्यस्य
सत्ता न ध्वंसं प्रतिवध्नाति, ततः पूर्व तु बलवद्विनाशकारणोप१० निपाताभावात्तं प्रतिवनात्येवातो न प्रागपि प्रध्वंसप्रसङ्गः इत्ये
तदन्यत्रापि न काकैर्भक्षितम् , अभावोपि हि वलवदुत्पादककारंणोपनिपाते कार्यस्योत्पादं सन्नपि न प्रतिरुणद्धि, कार्योत्पादात्पूर्व तूत्पादककारणाभावात्तं प्रतिरुणद्धयेव, अतो न प्रागपि
कार्योत्पत्तिप्रसङ्गो येन कार्यस्यानादित्वं स्यात् । १५ तन्न प्रागभावोपि तुच्छखभावो घटते किन्तु भावान्तरख
भावः । यदभावे हि नियमतः कोर्योत्पत्तिः स प्रागभावः, प्रांग नन्तरपरिणामविशिष्टं मृद्रव्यम् । तुच्छखभावत्ने चास्य सव्येतरगोविषाणादीनां सहोत्पत्तिनियमवतामुपादानसङ्करप्रसँङ्गः प्रागभावाविशेषात् । यत्रं यदा यस्य प्रागभावाभावस्तत्र तदा २० तस्योत्पत्तिरित्यप्ययुक्तम् । तस्यैवानियमात् । स्वोपादानेतरनियमात्तैनियमेप्यन्योन्याश्रयः। • प्रध्वंसाभावोपि भाँवस्वभाव एव, यद्भावे हि नियता कार्यस्य
१ अभावे । २ प्रागभावस्य । ३ प्रध्वंसात्पूर्व सत्तायाः प्रध्वंसप्रतिबन्धकत्वं न साथदि । ४ सर्वदा प्रध्वंसप्रसङ्गात्कार्यस्य स्थितिरेव न स्यादेतत्परिहरति परः। ५ कार्यकालादुत्तरेण कालेन । ६ मुद्गरादि। ७ विनाशकारणसन्निधानात्पूर्वम् । ८ अभावे । ९ मृत्पिण्डादि । १० प्रागभावः कः भावान्तरं च किमित्युक्ते आह । ११ यस्य मृत्पिण्डस्य । १२ स्वस्य विनाशेन घटरूपेण परिणमते मृत्पिण्डः । १३ मृत्पिण्डलक्षणः। १४ घटोत्पत्तः। १५ स्थासादि । १६ अस्योपादानभेतदस्यैतदिति विवेचयितुमशक्यत्वात्। १७ तुच्छाभावस्य प्रागभावस्यैकत्वात् । १८ उपादानकारणे। १९ कार्यस्य । २० सव्यगोविषाणस्यायं प्रागभावः असव्यस्यायं प्रागभाव इति प्रागमावस्यैव नियमाभावात् । २१ सव्यविषाणकार्य। २२ स्वानुपादान । २३ प्रागभावनियमे । २४ सव्यविषाणस्योपादाननियमे सिद्धे सव्यस्य प्रागभावनियमः सिध्येत् । प्रागभावनियमसिद्धौ च सव्यस्योपादाननियमसिद्धिरिति । २५ उत्तरक्षणवर्तिकपाललक्षणः। २६ यस्य कपालस्य । २७ घटस्य ।