________________
सू० २।२] शक्तिस्वरूपविचारः २०१ विर्भाव्यते, तद्गहितेन वा? प्रथमपक्षेऽनवस्था । द्वितीयपक्षे तु मुक्तात्मवत्तस्य तजनकत्वासम्भवः ।
किञ्च, कथं वा महेश्वरस्याखिलकार्यकारित्वम् ? सहकारिरहितस्य तत्कारित्वे सकलकार्याणामेकदैवोत्पत्तिप्रसङ्गात् । तत्सहितस्य तत्कारित्वे तु तेपि सहकारिणोऽन्यसहकारिसहितेन कर्त्तव्या ५ इत्यनवस्था । पूर्वपूर्वादृष्टसहकारिसमन्वितयोरात्मेश्वरयोः उत्तरोत्तरादृष्टाखिलकार्यकारित्ने निखिलभावानां पूर्वपूर्वशक्तिसमन्वितानामुत्तरोत्तरशत्त्युत्पादकत्वमस्तु, अलं मिथ्याभिनिवेशेन्द ।
यच्चान्यदुक्तम्-शक्तिः शक्तिमतो भिन्नाऽभिन्ना वेत्यादि तद्प्ययुक्तम् । तस्यास्तद्वतः कथञ्चिद्भेदाभ्युपगमात् । शक्तिमतो हि १० शक्तिभिन्ना तत्प्रत्यक्षत्वेप्यस्याः प्रत्यक्षत्वाभावात्, कार्यान्यथानुपपत्त्या तु प्रतीयमानासौ । तंद्वतो विवेकेन प्रत्येतुमशक्यत्वादभिनेति । न चात्र विरोधाद्यवतारः, तेदात्मकवस्तुनो जोत्यन्तरत्वात् मेचकज्ञानवत्सामान्यविशेषवच्चे। ___ यत्पुनरुक्तमेकानेका वेत्यादि, तत्रार्थानामनेकैव शक्तिः ।१५ तथाहि-अनेकशक्तियुक्तानि कारणानि विचित्रकार्यत्वान्नार्थवत् । विचित्रकार्याणि वा कारणशक्तिभेदनिमित्तकानि तत्त्वाद्विभिन्नार्थकार्यवत् । न हि कारणशक्तिभेदमन्तरेण कार्यनानात्वं युक्त रूपादिज्ञानवत्, यथैव हि कर्कटिकादौ रूपादिज्ञानानि रूपादिस्वभावभेदनिबन्धनानि तथा क्षणस्थितेरेकस्मादपि प्रदीपादेर्भा-२० वाद् वर्तिकादाहतैलशोषादिविचित्रकार्याणि तच्छक्तिमेदनिमित्तकानि व्यवतिष्ठन्ते, अन्यथा रूपादेर्नानात्वं न स्यात् । चक्षुरादिसामग्रीभेदादेव हि तज्ज्ञानप्रतिभासभेदः स्यात्, कर्कटिकादिद्रव्यं तु रूपादिस्वभावरहितमेकमनंशमेव स्यात् । चक्षुरादिबुद्धौ
१ अदृष्टान्तरपरिकल्पनया आत्मन इति पक्षे। २ संसार्यात्मनः । ३ भदृष्टरहितत्वात् । ४ अदृष्टविशेष । ५ महेश्वरेण । ६ अनवस्थाद्यापादनेन। ७ जैनैः। ८ अग्निं विना धूमवत् । ९ पदार्थात् । १० भेदेन। ११ शक्तः कथञ्चिद्भेदाभेदपक्षे। १२ भेदाभेद। १३ मेदादभेदाद्वा जात्यन्तरत्वात् । १४ दहनो दाहशक्तियुक्तो दाहान्यथानुपपत्तः[?] । १५ स्वव्यक्तिष्वनुस्यूतत्वात्सामान्यरूपता गोत्वस्य । अश्वत्वादिभ्यो व्यावर्तमानत्वाद्विशेषरूपता यथा तथा सर्वत्र प्रतिपत्तव्यन् । सामान्यमेव विशेषस्तस्येव तद्वत्। १६ विचित्राणि कार्याणि येषां तानि विचित्रकार्याणि तेषां भावस्तत्त्वं तस्माद्धेतोः। १७ विचित्रकार्यत्वात् । १८ सन्दिग्धानकान्तिकत्वे सत्याह। १९ तैलशोषादिशक्तिभेदं विनापि-तैलशोषादिकार्याणि स्युरिति चेत् । २० तैलशोषादि । २१ तैलशोषादिशक्ति विनापि शक्तिभेदनिमित्तकानि यदि तैलशोषादिकार्याणि स्युः। २२ किन्तु । २३ रूपादिखभावसमर्थनार्थ परः प्राह ।