SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ २०० प्रमेयकमलमार्तण्डै २. प्रत्यक्षपरि० सहकारीतरशतस्तत्राप्याविशेषात् । अथ न पृथिवीत्यादिमात्रोपलक्षितानामर्थानां पटाधुत्पत्ती व्यापारो येनातिप्रसङ्गः स्यात, तन्तुत्वाद्यसाधारणनिजशक्त्युपलक्षितानामेव तंत्र तोषां व्यापारात् इत्ययसाम्प्रतम्; तन्तुत्वाद्युपलक्षितानां दग्धकुथिताद्यपानामपि तजनकत्वप्रसङ्गात् । अवस्थाविशेषसमन्वितानां तन्तूनां कार्यारम्भकत्वादयमदोषः, इत्यपि-मनोरथमात्रम् ; शक्तिविशेषमन्तरेणावस्थाविशेषस्यैवासम्भवात् , अन्यथा दग्धादिखभावानामपि तेषां स स्यात् । यच्चोच्यते-शक्तिनित्यानित्या वेत्यादि तत्र किमयं द्रव्यशक्ती, १० पर्यायशकौवा प्रश्नः स्यात् , भावानां द्रव्यपर्यायशक्त्यात्मकत्वात्? तत्र द्रव्यशक्तिर्नित्यैव अनादिनिधनस्वभावत्वाद्रव्यस्य । पर्यायशक्तिस्त्वनित्यैव सादिपर्यवसानत्वात्पर्यायाणाम् । न च शक्तेनित्यत्वे सहकारिकारणानपेक्षयैवार्थस्य कार्यकारित्वानुषङ्गः, द्रव्यशक्तेः केवलायोः कार्यकारित्वानभ्युपगैमात् । पर्यायशक्तिस१५मन्विता हि द्रव्यशक्तिः कार्यकारिणी, विशिष्टपर्यायपरिणतस्यैव द्रव्यस्य कार्यकारित्वप्रतीतेः। तत्परिणतिश्चास्य सहकारिकॉरणापेक्षया इति पर्यायशक्तेस्तदैव भावान्न सर्वदा कार्योत्पत्तिप्रसङ्गः सहकारिकारणापेक्षावैयर्थे वा । कथमन्यथा अदृष्टेश्वरादेः केव लस्यैव सुखादिकार्योत्पादनसामर्थ्य सर्वदा कार्योत्पादकत्वं सह२० कारिकारणापेक्षावैयर्थ्य वा न स्यात् ? यदप्यभिहितम् शक्तादशक्ताद्वा तस्याः प्रादुर्भाव इत्यादि तत्र शक्तीदेवास्याः प्रादुर्भावः । न चानवस्था दोषाय; बीजाकरादिवदनादित्वात्तत्प्रवाहस्य । वर्तमाना हि शक्तिःप्राक्तनशक्ति युक्तेनार्थेनाविर्भाव्यते, सापि प्राक्तनशक्तियुक्तेनेति पूर्वपूर्वाव. २५ स्थायुक्तार्थानामुत्तरोत्तरावस्थाप्रादुर्भाववत् । कथं चैववादिनोऽदृष्टस्याप्याविर्भावो घटते? तध्यात्मना अदृष्टान्तरयुक्तेना १ चक्रचीवरादि । २ पृथिवीत्वादि । ३ अप्त्वादि । ४ पटादौ । ५ तन्त्वाचानाम् । ६ तन्तुत्वाचविशेषात् । ७ शक्तिविशेष विनावस्थाविशेषो भविष्यति चेत् । ८ शक्तिरहित। ९ तथा च सति पटादिजनकत्वप्रसङ्गः स्यात् । १० द्रव्यशक्तिः पर्यायशक्तिरसिद्धत्युक्ते सत्याह । ११ द्रवति द्रोष्यति अदुद्रुवदिति द्रव्यम् । १२ परापरविवर्तव्यापि द्रव्यमूर्खता मृदिव स्थासादिषु । १३ पर्यायशक्तिरहितायाः। १४ जैनैः। १५ कथमिति चेदाह । १६ नग्वनितादि। १७ सहकारिकारणात नन्तरम् । १८ परेणाङ्गीकृते सति । १९ शक्तेः। २० शक्तिमतः । २१ शक्ति । २२ अर्थेन । २३ शक्कादशक्तावेत्येवंवादिनः ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy