SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ सू० २।१] प्रत्यक्षकप्रमाणवादः १७९ सिद्धप्रतिवन्धं सत् प्रत्यक्षस्य प्रामाण्यमनुमापयेदतिप्रसङ्गात् । प्रतिवन्धप्रसिद्धिश्चानवयनाभ्युपगन्तव्या, अन्यथा यस्यामेव प्रत्साव्यत्तौ प्रामाण्येनांगौणत्वादेरलौ सिद्धस्तस्यामेवागौणत्वादेस्तत्लिध्येत्, न व्यत्तयन्तरे तत्र तस्यासिद्धत्वात्। न चासौ साकल्येनाध्यक्षाक्तिध्येतस्य ललिहितमानविषयकत्वात् । अथैकत्र ५ व्यक्तौ प्रत्यक्षेपानयोः संम्वन्ध प्रतिपद्यान्यंत्राप्येवंविधं प्रत्यक्षं प्रमानित्यशोगवादिप्रामाण्ययोः लोपसंहारेण प्रतिवन्धप्रैलिद्धिरित्यभिधीयते; ने अविषये सर्वोपसंहरिण प्रतिपत्रयोमात् । सर्वोपसंहारेण प्रतिपत्तिश्च नामान्तरेणोह एवोक्तः स्यात् । अग्निधूमादीनां चैवमविनाभावप्रतिपत्तिः किन्न स्यात् ? येन १० 'अनुमानमप्रमाणमविनामावस्याखिलपदार्थाक्षेपेणे प्रतिपत्तुमश. क्यत्वात्' इत्युक्तं शोभेत। किचाजुमानमात्रस्यामामाण्यं प्रतिपादयितुमभिप्रेतम् , अती. न्द्रियार्थानुमानस्य वा ? प्रथमपक्षे प्रतीतिसिद्धसकलव्यवहारोच्छेदः । प्रतीयन्ते हि कुतश्चिदविनाभाविनोऽर्थादर्थान्तरं प्रति-१५ नियतं प्रतियन्तो लौकिकाः, न तु सर्वस्मात्सर्वम् । द्वितीयपक्षे तु कथमतीन्दिय प्रत्यक्षतरप्रमाणानामगौणत्वादिना प्रामाण्येतरव्यवस्था? कथं वा परचेतसोऽतीन्द्रियस्य व्यापारव्याहारादिकायविशेषात् प्रतिपत्तिः?, स्वर्गापूर्वदेवतादेस्तथाविधंस्य प्रतिषेधो १ साध्येनाशाताविनाभावम् । २ ज्ञापयेत् । ३ भूभवनवद्धितोत्थितस्यापि धूमलिङ्गात्साध्यप्रतिपत्तिः स्यादशातसम्बन्धत्वाविशेषात् । ४ साकल्येन। ५ परेण ! ६ साकल्येन प्रतिवन्धसिद्धरनभ्युपगने । ७ अग्निप्रत्यक्षविशेष नहानसान्निशाने । ८ तह । ९ अविसंवादित्व । १० अविनाभावः। ११ प्रत्यक्षप्रामाण्यन्। १२ प्रकृतव्यक्तेरन्यव्यक्तौ । १३ घटप्रत्यक्षविशेषे । १४ अविनाभावस्य । १५ अग्निप्रत्यक्षविशेषे । १६ अगौणत्वादिप्रामाण्ययोः साध्यसाधनयोः। १७ अविनामावन् । १८ घटादिसकलप्रत्यक्षे व्यक्त्यन्तरे। १९ अगौणमविसंवादकम् । २० यावत्प्रत्यक्षं तावत्सर्वमगौणमविसंवादकमिति। २१ अविनाभावशप्तिः। २२ परेण । २३ इति चेन्न। २४ स्वीकारेण । २५ अविनाभावस्य । २६ किञ्च । २७ प्रत्यक्षप्रमाणप्रकारेण । २८ स्वीकारेण । २९ भवता। ३० तवेष्टन् । ३१ नाशः। ३२ शायन्ते । ३३ धूमलक्षणात् । ३४ अग्निलक्षणम् । ३५ जानन्तः । ३६ प्रत्यक्षाणि चेतराणि चानुमानादीनि प्रत्यक्षेतराणि अतीन्द्रियाणि च तानि प्रत्यक्षतराणि चातीन्द्रियप्रत्यक्षेतराणि । तानि च तानि प्रमाणानि च । सन्तानान्तरवत्तित्त्वेन प्रत्यक्षानुमानयोरतीन्द्रियत्वम् । ३७ अविसंवादित्वविसंवादित्वेन । ३८ किञ्च । ३९ शिष्यादि शानस्य । ४० कथं वा । ४१ अदृष्ट । ४२ सर्वश। ४३ अतीन्द्रियस्य ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy